SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११५) गुल्फो तु वृषणस्याधः सीवन्या:पायोः क्षिपेत् 1.... । --- श्री जा. . "उप. ३.७ (૧૧) પૂ. શ્રીમન્નથુરામ શમ, શ્રી યોગકૌસ્તુભ, પૃ. ૧૭ (११७) श्री माव, योगवि, ५.३०७-०८ (११८) गुल्फो तु वृषणस्याध: सीधन्याः पार्श्वयाः क्षिपेत् । घडवंपादौ च पाणिभ्यां हद बद्धवा सुमिचलम् । भद्रासनं भवेवेतद्विषरोगविनाशनम् ।। - अत्रे जा, द, उप, ३.७ (૧૯) જયપાદ શ્રીમન્નથુરામ શમાં, શ્રી યોગકૌસ્તુભ, પૃ. ૧૧ (१२०) निपीडय सींचनों सूक्ष्य दक्षिणेतरगुल्फतः । वाम यायन गुल्फेन पुक्तासममिदं भवेत् ॥ चंद्रादुपरि निक्षिप्य सव्य गुल्फ ततोपरि । गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुनं ।। .- श्री जा. द. उप.......... (१२५) श्री माहेव, योगविद्या पृ. १४3 (१२२) कूर्पराग्नं पुनिश्रेष्ठ निक्षिपेन्नाभियानयोः । मुन्यां पाणितलद्वन्द्र निक्षिप्कनपारसः ॥ सपुन्नतशिरः पादो दण्डवद्योम्नि कास्थितः । मयूरासहानत्स्यात्सर्वपापप्रणाशनम् ॥ - श्री जा.द. उप, ३.१०-११ (१२३) ५. श्री मन्नथु२५ शमा, श्री योग तुम, १४. १५८ (१२४) श्री (HA५, योगविद्या पृ. ३२०-३२ १. ११२५) ग्रेनकन प्रकारेण सुख धैर्य व जागते । बत्सुखासनमित्युक्तशक्तस्तत्मपाश्रयेन् । - श्री जा. ३. उप. ३.१२ (१२५) श्री भाव, योपिया, ५.४०५ ૧૨૭ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy