SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३) डॉ. भारद्वाज, उच. में संन्यासयोग .. पृ. ८. (१४) श्री भर्षि अरविंद -- योग पर हीप्तिमी, पृ. २०-२१ (१५) श्री महर्षि अरबिंद, ५iयो--(भाग-१, ५.-१२ (4) रन भाग-3 पृ. ५ (१७) मामुपेत्य पुनर्जन्म, दुःखालयमशाश्वतम् । नाप्नुवन्ति पहात्मानः, मॉस, पाम गताः । ... गीता ८.१५ (१८) लये मन्त्र हटे राज्ञि भक्ती सख्ये होभने। यतैक्यमस्ति सर्वेषां ये धाः गोक्षमार्गगाः || - चोधमार (१८) सांकृत श्रृणु वश्यामि योग साष्टाङ्गदर्शनम् । यमधनियमीत्र तथैवासनमव - ॥ प्राजावामस्तथा ब्रह्मन्द्रपत्याहारस्ततः परम । धारणा च तथा ध्यान सममिवान्टम मन ।। - श्री डावल दर्शन उस.१.४ ॥ यमनियपासनाप्राणायामप्रत्याहार धारण ध्यानसमाधयाऽाराबगान । - यांग मुट२० (२०) आसन्न प्राणरोध प्रत्याहारश्या धारणा । ध्यान समाधिरतानि योगाङ्गानि भवन्ति पट - योगामाण उप, (२१) मैत्रा. ६.१८ (२२) आसनन न हलि प्राणायामन पासक्रम । विकारं पानसं योगी प्रत्याहाण मुम्वति ।। भारणाभिमनोधेयं याति नैतन्यमा । समाधौ मोक्षपाप्नोति त्यक्त्वा कर्म शुभाशुभम् ॥ - योग्यूद्धा. १०१... ११. ૧૧૮ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy