SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२) तस्माच्च विषासात्सिद्ध साक्षितवमस्य पुरुषस्य । कैवल्य माध्यस्थ द्रष्टत्वमकर्तुभावश्च । - सांख्यकारिका १९ निगुंणादिश्रुतिविरोधश्चेति ।। - साख्यसूत्र - १.५४ (13) ॐ नित्यं शुद्ध बुद्धं निर्वकल्प......पुरुषा विश्चतेजप्राज्ञत्पानश्चेति । विश्वो हि.....सर्वसाक्षीत्यत्तः परः ॥ -- योगचूडामणि उप. ७२ (१४) ....तच्च कार्य प्रकृतिविरुपं प्रकृतेरसदृशम् ॥ - साग्थ्यकारिका (१५) श्रीमद् भागवत्-एकादश स्तंभ....... (३६) अविकल्पो दैवस्तैर्यग्योन्कन्ध पञ्चश्वा भवति । मानवश्र्धेकविधः समासतो भौतिक सर्गः ॥ - सांख्यकारिका ५३ देवादिप्रभेदा । - सांख्यसूत्र ३.४६ (१७) पूर्वो:पन्नमसक्त नियतं पदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोग भावरक्षिासित लिङ्गम् ।। - स्वख्यकारिका ४० पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नंतरस्य। सप्तदशैकं लिङ्गम् ॥ व्यक्तिभंदः कर्मविशंपात् ॥ - सारख्यसूत्र-८.१.१५ (५८) सूक्ष्मशरीणि सप्तदशावयबानि लिङ्गशरीराणि । अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धिपनसी कर्मेन्द्रियपञ्चकं वायुपञ्चक ति ।.../ - श्री सदानंद वेदान्तसार - १७. पृ. ४२ संपादक : प्रि. ड. सी. एल. शास्त्री आदि For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy