SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं प्रद्युम्न दृशः ॥ राझामाझामवाप्याशु । नारदेन निरीक्षिताः ॥ ५॥ सत्यनामाक्रमांगुष्ट-कलामपि न ता दधुः ॥ कटा नार्हति चंद्रस्य । ताराणामिव कांतयः ॥ ६ ॥ उत्तरस्यां द्वितीयस्यां । भृशं तेन नि. रीदिताः ॥ परं न धर्मिणाऽशुध-क्रियेव कापि सेदिता ।। ७ ।। चापनीडश्रुतां चित्र-लतामि | वोयमेन तां ॥ अप्राप्यातीवखिन्नोऽनु-नारदश्चिंतयान्वितः ।। ७ ।। यस्य स्थानस्य विश्वासो-5. नवत्तत्प्रविलोकितं ॥ अर्थसिधिन में जाता । कुत्रापि किं करोम्यथ ।। ए ॥ उद्यमे स्यान दारिद्यं । चिंतयन्निति चेतसि ॥ चराणां नरेशानां । स प्राप्तश्च समांतरं ॥ १० ॥ ब्रांत्वा राझा प्रतानां । शुधांतेषु च सद्मसु ॥ सुसूदमे दिकया तेन । मानिना प्रविलोकितं ॥ ११ ॥ कुमारी तरुणी वाध-जस्ती कापि कामिनी ॥ तस्या रूपाधिका क्वाप्य-नूढा तेन च नेक्षिता ॥ १५ ॥ इतश्च व. मता तेन । प्राप्तं पद्मानिकेतनं ।। रत्नमिवास्तचिंताकं । श्रीकुं; कुंडिन पुरं ॥ १३ ॥ अहर्निशं प्र. तापेऽपि । काकारीनिव वासरे ।। घृकारीनिव रात्रौ च । विपक्षेशान करोति यः ॥ १४ ॥ तत्रातिमात्रमाहात्म्य-दानशौर्यादिकैर्गुणैः ।। चित्रं कुर्वन्निदं राजा । यो वर्योऽस्ति बुधैरपि ॥ १५ ॥ ना. ना भीष्मोऽप्यभीष्मश्च । स्वप्रजापालनोद्यमे ॥ संतापनाऽिपुस्त्रीणां । नामसत्यार्थतां धरन् ।। १६ ॥ For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy