SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८३ चरित्र प्रद्युम्न | ॥ पीते गुरुवाक्यानि । धीयंते च गुणालयः ॥ २७ ॥ ब्राह्मी यत्र रमा तत्र । न स्यादिति विरोधिता । विद्दत्तासुखितायां सा । जनैर्यत निराकृता ॥ २८ ॥ त्रिवर्गेऽपि साधर्मे । यशोऽनू डुवनवये ॥ सर्वत्र ख्यातिमत्तस्य । ख्यातिर्धर्माहि जायते ॥ शु‍ || धर्मेशराजधानीव | सौख्यैरिंद्रपुरीया | न्यायेन यास्त्ययोध्येव । द्रविणैरल केव या ॥ ३० ॥ राज्यं पालयतो हरेः सहलिनः श्री. दारिकायां तदा । पारावारत दशार्हयदुनिः सत्रा पवित्राकृतेः । नृपाः केचिददौ कयन्निजकनीः खानीः सुरूपश्रिया - मश्वान् केचिदिनांश्च केचिदवनौ वस्त्वद्भुतं केचन ॥ ३१ ॥ इति पंमितचऋचक्रवर्तिश्रीराजसागरगणि शिष्य पंडितश्रीरविसागरगणिविरचिते श्री सांप्रद्युम्नचरित्रे रामकृष्णारिष्टनेमिजन्मकंसवधहारिका निवेशराज्यपालनवर्णनो नाम तृतीयः सर्गः समाप्तः || श्रीरस्तु || Acharya Shri Kailassagarsuri Gyanmandir ॥ प्रथ चतुर्थः सर्गः प्रारभ्यते ॥ यथान्यदा सभायां च । सुधर्मायामिव श्रिया || बनौ वज्रीव गोविंदो । यादवैर्निर्जरैखि ॥ || १ || युवराजोपमं रामं । दशाहीन सुदशान दश || पान सन्यानमात्यांश्च । सोऽपरानप्यमूमु For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy