SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ प्रद्युम्न भानूयस्त्वशोभना || ४१ ॥ यष्टादशकरोत्तुंगं | नवहस्तमितं दितौ ॥ द्वादशदस्त विस्तारं । प्राकारं चरित्रं तत्र सोऽकरोत् ॥ ४८ ॥ जरासंधवलं मागा - - दितीव धनदो विदन् ॥ परिखां परितस्तस्या - व जलपूरितां ॥ ४ ॥ तव केचन वृत्ताश्च । चतुरस्राश्च केचन ॥ त्र्यखाः केचिद्द्विरिकूटाः । केचन स्वस्तिकोपमाः ॥ ९० ॥ केचिच्च सर्वतोना | वर्धमानाश्च केचन || व्यायता मंदराः केचि - दवसाच केचन || १ || प्रासादा इति नामानो । लक्षशस्तत्र चक्रिरे ॥ केचिदेकैकनमाश्च । हिमाः संति केचन ॥ ९२ ॥ त्रिमाश्च चतुर्जुमाः । पंचमाच केचन ।। षमाश्च तथा सप्त - नुमास्तेन विचक्रिरे || १३ || जात्यस्वर्णमणिनिश्व । चैत्यानि श्रीमदर्हतां ॥ चत्वरेषु च शृंगाटे - ष्वकार्षीत्स सहस्रशः ॥ ५४ ॥ समुद्रविजयेशस्या - मेय्यां दिशि चकार सः । प्रासादं शा तकौंनं स—प्राकारं स्वस्तिकाकृतिं ॥ ९५ ॥ यदोन्यस्तिमितप्रोद्य - प्रासादौ दक्षिणादिशि || नंद्यावर्तगिरिकूट - संज्ञामजवतां क्रमात् ॥ २६ ॥ प्रासादः सागरस्यापि । नैऋत्याख्यविदिश्यनृत् ॥ पंचमस्य च षष्टस्य । प्रासादौ वर्धमानको || १ || वायव्यां धरणस्यान – प्रासादः पुष्कराजिधः ॥ पूरणस्य ततोऽप्यासी - दालोकदर्शनस्ततः ॥ ५८ ॥ श्रनिचंद्रस्य तत्पार्श्वे । विमुक्तोऽनवदाख्यया For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy