SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न जंबूस्वामिन याचख्यौ । प्रद्युम्नस्य चरित्रकं ॥ २४ ॥ चंद्रमंमलसंकाशे । रत्नराजिविराजिते ॥ वृत्ताकारतया कांते । विराजविजयाश्रिते ॥ २५ ॥ जंबूद्वीपे जगत्ख्याते । ध्यातेऽप्यमरनायकैः ॥ दिलक्षयोजनायाम-लवणांबुधिषिते ॥ १६ ॥ योजनैः पंचशत्या च । षडशीत्या समन्वितं ॥ षभिः कलानिराजाति । क्षेत्र जरतनामकं ॥ २७ ॥ त्रिनिर्विशेषकं ॥ श्रीमतां तीर्थनाथानां । यत्र स्याऊननादिकं ॥ अथवा यत्र जायते । रामचक्यधचक्रिणः ॥ ॥ आर्यावर्तो जिनैः ख्यातः । स देशः क्लेशनाशनः ॥ तत्र नाम्नास्ति सौवीरो । देशो जनप्रमोदकः || श्॥ तत्र चित्रपवित्राने । त्रस्तशात्रवसंहतौ ॥ अमरीकेलिकालिंद्या । रराज मथुरापुरी ॥ ३० ॥ चतुरा मथुरा सेयं । यमनीतिनिराकृता ।। स्वम्वसृवासरागेण । नरिवृधः समाश्रिता ।। ३१ ।। हरिवंश्यादसुपुत्रा-तस्यां बृहद्भुजात्तथा ॥ नृतेषु चरितपेषु । समद् प. तिर्यदुः ॥ ३२ ॥ यासीदपि यदोः सूनुः । शूरः शूरमतिस्थितिः ॥ पुत्रौ शौरिसुवीरौ हौ । शूरस्यापि बनवतुः ॥ ३३ ॥ प्राज्ये राज्ये मुदा शौरि । यौवराज्ये सुवोरकं ॥ न्यस्य शूरोऽतिवैराग्याद्दीदां गृहीतवान्मुदा ॥ ३४ ॥ मथुरायास्तु साम्राज्यं । शौरिर्दत्वानुजाय च ॥ गत्वा कुशार्तदेशेषु ।। For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy