SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१ प्रद्युम्न। चैकाकिनं हरिं ॥ मुक्तं नंदयशोदान्यां । तत्रास्तां हंतुमुद्यते ॥ 9 ॥ शाकुन्या रुज्या चाधःनमी कृत्वा कृष्णः कदर्थितः ॥ स्तन्यं पूतनयाक्षेपि । तन्मुखे च विषाविलं ॥ ४ ॥ देवीभिः कृष्णन तानि–रपहृत्य च तदिषं ॥ ते हे अप्यनसैव द्रा-ग्मर्दिते मारित पुनः ॥ ४ ॥ मृते निपतिते ते हे । रक्ताशें भीषणानने ॥ खेच? वीदय नंदोऽवग् । हा हा हतोऽस्मि वेधसा ॥ ५० ॥ किमेते मास्तेि केन । जातं किंचात्र वा खलु ॥ पप्रबाहूय गोपाला-नंदो वेगात्तमाधवः ॥११॥ तेऽप्यूचुन वयं विद्मो-ऽनुसाराद् ज्ञायते परं ॥ अनेनैव बलिष्टेन । बालेनापि हते इमे ॥ ५ ॥ भैरवे मारयित्वैते । रदितं निजजीवितं ॥ यावाव्यादवि पुण्यात्मा । नवेछि शौर्य धैर्यभाक ॥१३॥ गोपालेन्य इति श्रुत्वा । संस्पृशन् शिशुमस्तकं ॥ नंदोऽपश्यत्समस्तेष्व-प्यंगेषु पुरुषोत्तमं ।।।। तमदतशरीराढयं । दृष्ट्वा नंदोऽप्यमृमुदत ॥ तदायातां यशोदां स । कथयामास रिशः ॥ ५५ ॥ रत्नरदाकृते यत्नः । कार्यः सुखानिलाषिणा || तन्मुक्त्वैकाकिन बालं । कृष्णं त्वं क गताभवः ॥१६॥ ये स्युः प्रत्यर्थिनस्ते त्व-न्वेषयंति उलं ततः ॥ एतान्यां तु दतांगो न । जातोऽयं पुण्यपूरुषः ।। ॥ ७ ॥ पततो हविषां कुंनां-स्त्यक्त्वास्यैव शिशोस्त्वया ॥ अहोरात्रं प्रकर्तव्या । देवा देवार्यः | For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy