SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न- यत्पुरा वर्णितं भुपा-झया तत्सेवकैरपि । सश्रीकं प्रवरैर्वत्र-तोरणैस्तदनं कृतं ॥ ४ ॥ कुसुमा चनिनां सुगंधीनां । जलानामपि हारिणां ।। वर्षणेन दमा तत्र । सिक्ता सेवकसंचयैः ।। ४५ ॥ वापी. | नां दीर्घिकाणां च । विश्वेषां सरसामपि ॥ प्रतैः सुरनिऽव्यै-वासितानि जलान्यपि ॥ ४६॥ ২০৭ | ऋषणैः पट्टकूलैश्च । पादपाः परिधापिताः ॥ रामा श्वेति चारामाः । सुशोगां दधिरे तनौ ॥४॥ श्रुत्वा श्रृंगारितं सर्व । वनं सांतःपुरो नृपः ॥ सकां तैः सह चुकांतैः । क्रीडां कर्तुमगादने ॥ ४ ॥ नृपालस्य पुरो रम्यं । ढौकनं क्रियते बुधैः ।। पादपैरिति दत्तानि । पत्रपुष्पफलान्यलं ॥ ४ ॥ आगतस्य महीशस्य । पुरस्तैरेव पादपैः ॥ पत्रैः पुष्पैः फलैश्चक्रे । प्राभृतं निजनक्तये ॥ १०॥ म. धोः समागमाद्नुषा । वनस्य वर्धतेऽधिका ॥ देधापीति मधोोंगे । ववृधे तस्य साता ॥ ११ ॥ तत्र वापीजलैश्वारु–श्रीखंडकुंकुमान्वितैः । सुवर्णशृंगिकां भृत्वा । केलिं चकार पार्थिवः ॥ १२॥ रिविभ्रमधात्रीभिः । सर्वाचिरंगनालिनिः॥ समंततः पुरेणापि । सोऽरमत व्यवहारतः ॥ ५५ ॥ तथापीअभाविप्र-योगादितो महीपतिः ॥ रममाणो वसंतेऽपि । मानसे रतिमाप न ॥ ५३ ।। नृपाला अपरे ये ते । समं सौवमृगीदशा ॥ क्रीडां कृत्वा वसंतस्य । मेनिरे सफलं जनुः ॥ २४॥ For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy