SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न- त्य च ॥ अवश्यं प्रकरिष्यामि । तावकीनं समीहितं ॥ २३ ॥ इति स्मृत्वा पुरा प्रोक्तं । वचनं सजसचिवोत्तम ॥ चतुर्बुछिनिधानत्वात् । कुरु कार्य ममेप्सितं ॥ १४ ॥ पालवाक्यमाका-चिंतय. हीसखो हृदि । किं कुर्वे यास्य साद्यापि । विस्मृता न परांगना ॥ १५ ॥ अभव्यं वा वचो नव्यं २७० | प्रमाणीकार्य मैश्वरं ॥ वोचत्सचिवः स्वामिन् । स्मास्तिं तद्धरं कृतं ॥ १६ ॥ संतोष्य वचसा नृपं । विरुठं तहचो विदन ॥ सेनाग्रयायिनं मंत्री । दीर्घदर्शी रहस्यवक् ॥ ५७ ॥ अहो तथा त्वया सेना । चालनीयाग्रतो पुतं ।। यथा वटपुर मार्गे । नैत्ययोध्या च लन्यते ॥ २७ ॥ इत्यमात्यस्य वाक्येन । सेनापतिस्तथा निशि ॥ सेनां चालितवान दुर-वयंभृत्तःपुरं यथा ॥ १५ ॥ गलतो मधुनुपस्य । परिवारेण यसा ॥ अथायोध्या नगर्येवा-नवत्समीपवर्तिनी ॥ ६० ॥ निजं तं म. धुभूपालं । सर्वतो जितकासिनं ॥ समागचंतमाका -शृंगारयत् पुरीं जनाः ॥ ६१ ॥ हंसपादैश्च सिंदूरै-हरितालादिवर्णकैः ।। विचित्रा रचना चक्रे । हट्टे हट्टे गृहे गृहे ॥ ६ ॥ तोरणैर्मोक्तिकैः पुष्प-दामभिर्धामधामभिः ॥ पुरीं शृंगारयित्वोच्चैः । समेताः सन्मुखं प्रजाः ।। ६३ ।। प्राभृतानि प्र. | तानि । विविधानि वराणि च ।। नृपस्य पुरतो मुक्त्वा । नेमुस्ताः सकला अपि ॥ ६४ ॥ कौश For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy