SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न स्या हि यथातथा ॥ प्रधानेन ततस्तेन । शपथाः प्रतिक्रिरे ॥ ७॥ मंत्रिणाश्वासितो राजा । चिंतयश्चित्तचिंतितं ॥ समं हेमरथेशेना-चालीन वरिपरिबदः ॥ ७ ॥ योमहीनुजोः प्राज्ये । | मिलित्वा चलिते क्ले ॥ रिंगजहयोपेते । रथपत्तियुते हुतं ॥ १०॥ स्खलनं शैलशृंगाणां । के. १४ | पनं नृतलस्य च ॥ अनीकसमुदायेन । चलतस्तस्य पथ्य नृत् ॥ ११ ॥ निजाधीशप्रतापेन । नि नयत्वेन वर्मनि ॥ शनैरपि बलं गड-निशीथे प्राप तत्पुरं ॥ १२ ॥ श्रादित्यशशिनो राझोद्वयोलरवेष्ट्यत ॥ भीम नूपपुरं विष्वक् । सुराऽिस्तारकैरिव ।। १३ । निःस्वानादिकवादित्रैः । परचक्रसमुद्भवैः ।। पूर्यमाणे नगोदेशे । चुदोज सकलं पुरं ॥ १४ ॥ सुभटानां प्रवेशे यो। जायते मुःखदायकः ॥ तत्तूर्य निनदैरेव । कोलाहलः पुरेऽनवत् ॥ १५ ॥ तुमुलं नगरे प्राज्य-माकर्य जीम नृपतिः ॥ नवाच सचिवं कोला-हलः किंतुकोऽस्त्ययं ॥ १६ ॥ प्लाविता किं समुडेण । किंवा प्रज्यालितामितिः ॥ किं विशुद्भिः समानांता । पृथिवी पृथुतान्विता ॥ १७ ॥ अमात्यः स. त्यवानोचे । नाथ तर्कयसे किमु । मधुनृपः समेतोऽस्ति । कटकेन महीयसा ।। १७ ।। मानदेत. | पुरीनंगः । परचक्रसमागमात । लोको नयछुतस्तेन । कोलाहलं करोत्यलं ।। १५ ।। श्रुत्वेति ग For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy