SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न क्रुधोतः ॥ समुविजयादीशा-नुवाच सुन्नटोत्कटान् ॥ ७० ॥ अहो घूणादरोत-न्यायात्प । चटिहवादनात् ॥ एतेषु सत्सु नृपेषु । वृतानेन नृपात्मजा ॥ १ ॥ तथाप्यस्य न संतुष्टिः । प्रजायते दुरात्मनः ॥ प्रत्युत वक्रवाक्यानि । प्रजल्पत्येष वामनः ॥ ७२ ॥ ततो न प्रधरो जावो । सर्वथा शिदया विना ।। दीयतां केनचिबिदा । तदीयमुखनंजनात ॥ ७३ ॥ रुधिरोऽप्यस्ति दुष्टात्मा । न. पोरेगविधायकः ॥ श्राकारितेषु नृपेषु । दत्तवामनपुत्रिकः ॥ ४ ॥ रागद्वेषमहादस्यू । शूरा वयं यमा व ॥ दावप्येतो ततो नंतु । लोके सुन्नटमानिनौ ।। ७५ ॥ जरासंधादिति श्रुत्वा । समुद्रविजयादिकाः ।। पूर्व विलदावक्रत्वा-द्वन्धुर्योध्धुमुद्यताः ॥ ६ ॥ हृद्यविद्याधराधीश-स्तदा दधिमुखानिधः ॥ रथे सारथ्यमाश्रित्यारोपयद्दसुदेवकं ॥ ७ ॥ वेगवत्या तडित्यां-गावत्या स. मर्पिता ॥ आददे शौरिणा तृण-स्थिता तदेषुधोरणी ॥ ७ ॥ जायमाने मिथः संख्ये । जरासंधस्य ऋगुजः ।। कटकं नंजयामास । रुधिरस्य दमेशितुः ॥ ७ ॥ देहेऽपि चलितं दृष्ट्वा । रुघिरं रुधिरेशितुः ।। कलया प्रेरयामास । तदा दधिमुखो हयान ॥ ए० ॥ द्यते विषवल्ली चे| दादावेव सुखार्थिना ॥ ततः प्रथमतोऽनांदी-दसौ शब्यनृपं दृढं ॥ १ ॥ अस्माकं सर्वसेनाया। For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy