________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न तरौ परमोत्सवैः ॥ तावध्येतुमुपाध्याय-पार्श्वे तावध्यमुंचतां ॥ ४ ॥ सर्वा अपि कलास्तस्य । स
मीपे तौ मनीषिणौ ॥ विनयेनाध्यगीषातां । विनयो हि सुखप्रदः ॥ ४५ ॥ यौवने पावने भाति । | क्रमात्समागते तयोः ॥ कचाः शुशुभिरे राका-कलाधरकला श्व ॥ २०॥ कृतार्थस्त्वं जनयितुं । पितरौ प्रेमतस्तयोः ॥ नदवाहयतां कन्ये । रूपलावण्यसुंदरे ॥ २१ ॥ चतुर्वर्गानिलाषेण । साध. यंतत्रिवर्गकं ॥ अभुजेतां समं तान्यां । नोगांस्तो दावपि प्रियान् ॥ ५५ ॥
मुनीशोऽथ पुरोधाने । बहुभिः साधुभिः सह ॥ महेंऽसूरिरुत्कृष्ट-क्रियावान् समवासरत ॥ ॥ ५३ ॥ वसंततौ समायते । दलैश्च कुसुमैः फलैः ॥ प्रेक्षणीया यथा शोभा । काननस्य प्रजाय. ते ॥४॥ अचिंत्यशक्तिसंयुक्ता-न्मुनीश्वरप्रजावतः ॥ वने तत्र तथा सानु-चमत्कारविधायिनी ॥ ५५ ॥ काननस्य स्वकीयस्य । शोभा समीदय तादृशीं ॥ श्रदृष्टचरमेतत्किं । वनेश इति वि. स्मितः ॥ १६ ॥ कश्चिदिव्यानुनावोऽय-मिति जानन्नितस्ततः ॥ यावत्समीदते ताव-दपश्यत्स मुनिप्रतुं ॥ १७ ॥ ददानं देशनां क्लेश-नाशिनी संघसंसदि ॥ तं दृष्ट्वा वनपालोऽपि । प्रणाम मकरोन्मुदा ॥ १७ ॥ प्रणम्य मुनिनाथं तं । वक्तुं वसुमतीपतेः ॥ कुसुमादि स आदाय । ययौ ।
For Private and Personal Use Only