SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न ॥ अथ सप्तमः सर्गः प्रारभ्यते ॥ चरित्रं श्रीक्षेत्रे भरतक्षेत्रे । पवित्रे धर्मकर्मन्निः ॥ देशोऽस्ति क्वेशनाशाति-कौशलः कोशलाहयः | ॥ १ ॥ रंगलवंग'नाग-नागवल्लीप्रियंगुभिः ॥ अशोकैश्चंपकैश्चापि । वनानि यत्र रेजिरे ॥२॥ २४७ | यत्र वापी प्रफुल्लाब्ज-लोचना लोकवाना ।। बल्लनेव सुखं दत्ते । जनानां च विलोमिता ॥३॥ याधिव्याधिविनाशाय । पीयूषसदृशानि च ।। सलिलानि यदीयासु । सरसीषु विरेजिरे ॥ ४ ॥ श्रोतस्विन्यो नितंचिन्य । श्वांबुनिधिभर्तरि ॥ मिलंति परमाश्चर्य । ताभिः स हि न माद्यते ॥५॥ प्रसंप्राप्ततलाः कूपा । नपायैस्तुतैरपि ॥ पानीयपूरिता यत्र । सज्जना श्व रेजिरे ॥ ६ ॥ ईक्षणां यत्र निष्पत्ति-यस्त्वेन जनाः सदा ॥ प्रतसितया दुग्ध-पानं कुर्वत्यहर्मुखे ॥ ७ ॥ वार्तायां क्रियमाणायां । विनोदेन परस्परं । दुष्कालस्य च वातापि । यत्र न क्रियते नरैः ।। ७ ।। तत्राऽ. योध्या बलीयोजि-रयोध्या नामतः पुरी ॥ निग्रंथवचनैर्बोध्या। विराध्या न कदा पुनः ॥ ५ ॥ विन्यतः पापकर्मन्यो । जोगकर्मबुभुदया ॥ विरक्ताः परदारेषु । रक्ता जनाः स्वयोषिति ॥ १० ॥ सप्तव्यसननिर्मुक्ता । दानव्यसनधारिणः ।। थासक्ता धर्मकार्येष्व-नासक्ताः पातके जनाः ॥ ११ ॥ For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy