SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न दि सिट्टिनवत्ततः ॥ ४५ ॥ यो जेष्यति पुमानावां । तस्यैव सुकलावतः ॥ नहाहं प्रकरिष्यावः । ही प्रतिज्ञायेति तिष्टतः ॥ ४६॥ नदीसंनिजयो यः-कलाजलप्रपूर्णयोः ।। वसुदेवसमुद्रस्य । पुर स्तात्किं बलं तयोः ॥ ४ ॥ ततस्ते हे कलान्निः स । विजित्य पाणिपीडनं ॥ अकरोचतुरो मर्त्यः ।। स्वीकुटि भुजार्जितं ॥ ४ ॥ रतिप्रीतिमृगादीन्यां । साध संकटपरिव ॥ दीव्यंस्तान्यां समं कालं । सुखेनैवात्यवाहयत् ॥ ४५ ॥ तस्माद्विजयसेनाहा । रममाणा कियचिरं ।। निंद्यत्वं वि वंध्यानां । विदंती गर्नमादधौ ।। ५० ॥ शुभैः स्वप्नैः शुभैरेव । दोहदैः समये शुभे ॥ सुषुवे सुतरत्नं सा । रूपेण वसुदेववत् ॥ ५१॥ अक्रूरो दर्शने लोकै-दृश्यते स्पृश्यतेपि च ॥ अक्रूर इति तनाम । पितृभ्यां प्रददे मुदा ॥ १२ ॥ सर्वत्र जोगिनां नोगाः । शास्त्रोक्तमिति संस्मरन् । पुनर्भा ग्यपरीदायै । ततोऽप्यग्रे चचाल सः ॥ २३ ॥ अथ पर्यटतस्तस्य । कुतूहलविलोकिनः ॥ मार्गेऽभवन्न स ग्रामो । नगरं तन्न पत्तनं ॥ १४ ॥ एकस्या वा द्वयोर्यत्र । तिमृणां वा मृगीदृशां ॥ न बनव महाहर्षा-प्रायशः पाणिपीडनं ॥२५॥ युग्मं ॥ स्त्रीपाणिग्रहणान्यंगी-कुर्वन् कालेन यसा ।। देवतावचनानाम्यन् । सोऽरिष्टपुरमाप्तवान् ।। For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy