SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं प्रद्युम्न ॥ ९८ ॥ तान्यां विवदमानाभ्यां । दारितं जनसादिकं ॥ ततः कोपाद्यतिं दंतु मागतौ तौ दुराशयौ ॥ ७९ ॥ कृपालुं सर्वजीवेषु । यतिं तं दंतुमुद्यतौ || विज्ञाय वननाथेन | यक्षेण यंत्रितौ दि जौ || [५०० ॥ तौ वीदितुं प्रयत्येके । ध्यायांत्येके च वीक्ष्य तौ ॥ पुरुषस्त्रीसमूहेन । वार्ता सेव २३६ | विधीयते || १ || सेवकोक्तं वचः श्रुत्वा । जुमीपालोऽप्यववदत् || प्रयास्यामो वयमपि । वदितुं तत्र कौतुकं ॥ २ ॥ सेवकोऽपि दमाजानं । ज्ञात्वा जिगमिषु वने ॥ सामग्रीं रचयामास । करेतुरगादिकां || ३ || तथा नृपोऽपि सामग्र्या । मुनिं नंतुं च कौतुकं ॥ वीदितुं कानने सौवे । स्वनैः कलितौ || ५ || नृपालप्रमुखलों के - देवयोर्द्वयोस्तयोः ॥ स्वरूपं वीक्ष्य नेत्राभ्यां । जिनधर्मः प्रशंसितः || ६ || समस्तेन्योऽपि धर्मेन्यो । धर्म आई एव च ॥ यत्र जीवदयाधर्मः । प्रथमं कथितो जिनैः ॥ 9 ॥ केचिधर्मे प्रशंसंति | जंतुजातसुखावदं || केचन धर्मिणं साधुं । कोधरोधविधायिनं || D || निंदंति पितरौ केचिद् | द्विजन्मनोस्तयोर्द्वयोः ॥ केचित्तावेव पापिष्टौ । दु विद्यमान || || वार्तायां जायमानाया - मितीतरेतरं पुरे || केनचित्पुरतः पित्रोः । स्वरूपं कथितं तयोः ।। १० ।। युवयोस्तनयाभ्यां ह्यस्तने दिने विनिर्मितः ॥ विवादः साधुना For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy