SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रद्युम्न मुनिनोक्तमिति श्रुत्वा । हसंतावाहतुर्दिजौ ॥ अयं पृष्टा महान् यस्तु । स्वरूपं तस्य पृबति नामि ॥ ३४ ॥ नवांतरस्वरूपस्य । वेत्ता कोऽप्यस्ति नृतले ॥ अस्य बुछिपरित्रंशो-ऽथवा किं ग्रथिलो ऽस्त्ययं ॥ ३५ ॥ श्युक्ते वेदगर्भान्यां । सर्वेऽप्यज्ञानिनो नराः ॥ हस्तताले ददानाश्च । सशब्द जहसुभृशं ।। ३६ ॥ तेष्वेके पंमितप्रझा । अवदस्तत्वबुध्यः ।। मुर्खा अज्ञानतो यूयं । किं हसथाधमा श्व ।। ३७ ॥ अस्यैव पृच्छ्यतां किं त्वं । गतजन्मस्वरूपकं । वचोमात्रेण तत्वज्ञ । सम्यम् जानासि वा मुने ॥ ३० ॥ सत्यं चेति वचस्तेषां । स्वीकृत्य सकला अपि ॥ स्वस्वतर्कणयाप्राक्षुः । पौरा वका विकारिणः ।। ३५॥ स्वकीयमानरदायै । विशेषेण दिजन्मजौ ॥ नपहास्यं प्रकुर्वाणा - वचतां मदोत्कटौ ॥ ४०॥ यदि वेत्सि स्वकीयं वा । परकीयं भवांतरं ।। ब्रूहि बेहि तदा शीघं । स्वविद्वत्त्वं प्रदर्शय ॥ ११ ॥ पौरलोकैरिति प्रोक्ते । विमान्यामपि चादरात् ॥ मुनिः स कथा यामास । तेषां मधुरया गिरा ॥ ४२ ॥ सभ्या नो मे नवं वच्मि । युष्माकमथवानयोः ॥ विनिश्चि. त्य मिथो यूयं । निवेदयत सत्वरं ।। ४३ ॥ श्रुत्वेत्यवदतां विप्रा-वुश्रृंखलौ कुतूहलात् ।। वद त्व. मावयोरेव । जन्मांतरस्वरूपकं ।। ४ ॥ तान्यां निरूपिते साधु-वदनो सजाजनाः ।। अाग्रहा. For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy