SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११३ प्रद्युम्न तो मम ॥ वहन्निति स्मयं तत्र । सोमदेवोऽस्ति वामवः ॥ १३ ॥ अमिलेत्यभिधानेन । प्रसिघात. स्य कामिनी ॥ मानिनीमाननाशाय । रूपेण विधिना कृता ॥ १५ ॥ झुंजानयोर्मुदा जोगा-न. नल्पद्रव्यपूर्णयोः ॥ कायादिकारणैः साध्यं । तन्नार्याधानमादधत् ॥ १६ ॥ आधानसमये पूर्णे | सुषुवाते सुतौ तया ॥ अमिऋतिर्वायुभूति-रित्याख्याथ कृता तयोः ॥ १७ ॥ निर्गधानि प्रसूनानि । यथा किंशुकशाखिनां ॥ न राजते तथा विद्या-विहीनाः पूरुषा त्रुवि ।। १० ।। ध्यात्वेत्यध्यापनाथै ता-पाध्यायसमीपके ॥ विमुक्तौ तनयौ तान्यां । दुरामोच्यावपि दणं ॥ १५॥ पूर्वजन्मैकसंस्कार-वशेनापठतां च तौ ।। बहून्यन्यानि शास्त्राणि । वेदान् विशेषतः पुनः ॥ २०॥ कन्ययो रूपवत्योश्च । दिजातिजातयोस्तयोः ॥ पितृभ्यां यौवने काले । कारित करपीडनं ॥ २१ ॥ एक रूपं द्वितीयं तु । प्रतऽव्यगर्विता ।। ब्राह्मणेषु तृतीयं च । वेदादिपारगामिता ॥ २ ॥ चतुर्थ व्रातृ संयोगः । पंचमं यौवनं वरं ॥ षष्टं ब्राह्मणजातिश्च । सप्तमं लोकमानिता ॥ २३ ॥ एतेष्वपि पदा थेषु । ह्येकोऽपि दुस्सहो नवेत् ॥ किं पुनर्मिलिताः सप्त । न कस्य मदहेतवे ॥ २४ ॥ ततस्तौ दौ । मदोन्मत्तौ । गनीरवेदिनाविव ॥ जमतश्चानिमानेन । सर्वत्र ग्राम इचया ॥ २५ ॥ वासुपूज्यजि. | For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy