SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न ति तदीयदुःखोढा । तदोचे नारदो मुनिः ॥ धरांतःकरणे धैर्य । त्वं चिंता मा कृथा हरे ॥ ७ ॥ नमी सधी त्वं कृतझोऽसि । परोपकारकारकः ॥ तव पुण्यप्रजावेण । शुनमेव नविष्यति ॥ ७ ॥ सं. सारे यत्र संयोगो । वियोगस्तत्र संभवेत ॥ यस्य जन्म मृतिस्तस्य । यस्य संपच्च तदिपत् ॥५॥ १४ यस्य सौख्यं भवेत्तस्य । महाउःखपरंपरा ॥ यत्र मोहो जावेत्तत्र । द्रोहो दुःखविधायकः ॥ ५० ॥ क इत्यनित्यतान्नावं । नितांतमवधीरयेत् ।। सर्वेषामपि जावानां । संसृयनित्यतां घर ।। ५१ ॥ स्ने हेन प्राप्यते पीडा । स्नेहेन दुःखसं नवः ॥ तिलोऽपि स्नेहयोगेन । सहते लोकपीडनं ॥ ए॥ स्नेहयोगान्न निर्वाणं । योगीजैरपि लन्यते ॥ पश्य दीपोऽपि निर्वाणं । स्नेहदयादवाप्नुयात ।। ॥ ५३॥ कस्य माता पिता कस्य । कस्यायवा सहोदराः ॥ कस्य पुत्र्यः सुताः कस्य । कस्य का ता मनोहराः ।। ए ॥ प्रोत्तुंगाः कस्य मातंगा । जविनः कस्य वाजिनः ॥ कस्य पादातिकाः क. स्य । रथाः कस्य धनानि च ।। ५५ ॥ हे त्रिविक्रम निःशेष-मप्येतदाणनंगुरं ॥ दृशोर्मालित. योः स्वीय-वर्ती ते किमपीह न । ए६ ॥ मामकीन मिदं माम-कानमेतत्वचेतसि ॥ रूप्यत्रां | तिरिवाजाति । शुक्तिकाशकले दृशोः ॥ ५ ॥ तन्मुच शोकमस्तोक-मनटपकालदुःखदं । प्रजां| For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy