SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० प्रद्युम्न सम्मेतगिरियात्रायै । गवसंघस्य बुटनं ॥ चिंतितं क्रूरकर्माणि । कुर्वद्भिरेभिरुचकैः ॥ ४२ ॥ समनमित्कुंभकारो य-स्तदा तेन विचारितं ॥ महापापकरं तीर्थ-यात्रायात्रिकझुटनं ॥ ३ ॥ बुटयि त्वातितुष्यंतो । ग्राम एकत्र ते गताः ॥ तत्रागतै नै राझो । निरुध्य जस्मसात्कृताः ॥ ४४ ॥ चौ. राणां शुशिदाया । दानोबसुकृतेन तु ॥ स्वजनामंत्रितो गेहे । कुंगकारो गतोऽनवत् ॥ ४५ ॥ काऽवीषु ततो मृत्वो-त्पन्नाः षष्टिसहस्रकाः ॥ तत्रायातो वमन हस्ती । मर्दितास्ता तदंहिणा ॥ ॥ ४६ ।। ततो योनिष्वनेकासु । ब्रांत्वा स्वकृतकर्मणा ॥ कुतश्चित्सुकृतादासन् । सुताः सगरचकिणः ॥ ४ ॥ यत्कृतं समुदायेन । तत्सार्थेनैव जुज्यते ॥ यतस्तेऽपि मृताः सर्वे । संगताश्चक्रिणों गजाः ॥ ४७ ।। मृत्वा स कुंचकारोऽपि । वणिक्समृधिमान नृत् ।। ततश्च नृपतिस्तत्र । धर्ममाराध्य निर्जरः ॥ ४ए । सुरलोके प्रपूर्णायु- क्त्वा दिव्योचितैः सुखैः ॥ कुंभकारस्य जीवस्त्वं । जन्हु. सूनुर्व विथ ॥ ५० ॥ इति शानिगुरोर्वाणी । श्रुत्वेशोऽपि नगीरथः ॥ प्राप्नुवन चावसंवेगं । नत्वा च स्वगृहं ययौ ॥ ११ ॥ मृतषष्टिसहस्रांग-सुवः सगरचक्रिणः ॥ दृष्टांत दर्शयित्वेत्य-मा. | यो विषणुमबोधयत ॥ ५५ ॥ त्वत्पुत्रस्य न निति-र्जीवनास्ते मृतोऽथवा ॥ किं वं शोकविः | For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy