SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं प्रद्युम्न | कृष्णस्य विरहः कृतः ॥ तथास्या जातमात्रस्या - यजवत्तनयस्य सः ॥ ३४ ॥ जातिमस्ति लोकेऽपि । यादृग्विधीयते परे ॥ पल्पेनैव च कालेन । ताहगात्मनि जायते ॥ ३५ ॥ रुक्मिणीदुःखमाकर्ण्य । पुत्रापहारजं घनं ॥ अरिष्टनिलये सुप्ता - यत्सत्या निनंदिता ॥ ३६ ॥ प्रद्युम्नस्य ११२ कुमारस्या - प्रहारदुःखदुःखितः ॥ सत्यां तत्परिवारं च । विना लोकोऽपि तिष्टति ॥ ३७ ॥ मम पुत्रापहारवे - द्रव दुःखदायकः । पुत्रस्य सत्यनामाया । माच्च जननोत्सवः || ३८ ॥ प्रतीव रु. क्मिणी शोकं | लोकं शोकसमन्वितं ॥ जनयंती नयंती च । पुत्रदुःखान्निजं मनः ॥ ३७ ॥ मुक्तं स्वकीयया रुच्या । सरसाहारनदाएं || पानं मनोज्ञपानानां । रुक्मिण्यां गजदुःखतः ॥ ४० ॥ शरीरे मज्जनं त्यक्तं । कबरीरचनं पुनः || परिधानं सुवस्त्राणां । कालेनांबुकांजनं ॥ ४१ ॥ हारः पाशो पमाकार - स्तिलकेन तिलायितं ॥ कुंमलं कुंडलीतं । मुक्तमाला च सर्पिणी ॥ ४५ ॥ पुष्पमाखां गले नैव । धत्तेोर्नृपुरं पुनः ॥ शरीरे चंदनालेपं । लेपनं कुचयामले || ४३ || न धत्ते मेखखां कव्यां । करयोः कंकणे यपि ॥ तांबूलनाणं नैव । करोति सा शुचा कुखा ॥ ४४ ॥ एतैः षोमशभिः शस्यैः। श्रृंगारै रक्षितानवत || रुक्मिणी पुत्रदुःखेन । योगिनीव वियोगिनी ॥ ४९ ॥ तुदं For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy