SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रद्युम्न स्तान्यामतो बुधैः ।। ७६ ॥ अस्यास्ततः शिलायाश्चो–परि मुंचाम्यमुं शिशुं ॥ जुधाक्रांतो निरा हारः । स्वयमेव मरिष्यति ।। ७७ ॥ स्वचेतसीति संचिंत्य । नाकिना धूमकेतुना ॥ तत्र मुक्तः शि शुः सैष । सहजान्मरणेबया ॥ 1 ॥ कृतं मया समीचीनं । यद्बरमाददेऽधुना ॥ जानन्निति वरं १६० | तत्र । मुक्त्वा स्थानं गतः सुरः ॥ ७९ ॥ शिशुस्तु चरमांगत्वा-सोपक्रमायुरुनितः ॥ पपातामात्र पत्राढये । प्रदेशे न पुनर्मतः ॥ ५० ॥ अमिज्वालपुरात्प्रातः । स्वकीयनगरंप्रति ॥ हृद्यदेहो धराधीश-श्वचाल कालसंवरः ॥ १ ॥ मार्गे विमानमारूढः । सार्ध कनकमालया ॥ कुर्वन वार्ता वि. नोदेन । याति प्रमोदमेपुरः ॥ ५५ ॥ तस्य प्रचलतस्तूर्ण । विमानं यावदतं ॥ बालकस्योपरि प्रौढं । समेतमस्खलद् पुतं ॥ ए३ ॥ तावत्तत्स्खलयामास । वायुवेगमपि स्फुटं । स्खलितं च वि. मृश्यादो-चिंतयत्कालसंवरः ॥ ४ ॥ युग्मं ॥ अधस्ताज्जगदीशस्य । किं प्रासादः प्रवर्तते ॥ कायोत्सर्गेण वा कश्चित । संस्थितः किं मुनीश्वरः ॥ ५५ ॥ अथवा पुण्यवान् कश्चि-दधश्चरमविग्रहः ।। वर्तते पुरुषः स्त्री वा । शिशुदिभ्रकष्टनाक् ।। ६ ।। अत एव विमाने मे । स्खलनं सम | जायत ॥ अन्यथा मदिमानं हि स्खव्यते नापि केनचित् ॥ ७ ॥ For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy