SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न गब गेहे च सत्यायाः । सत्यायासविधित्सया ॥ महचः कथयित्वेति । विधेहि तां मुदन्वितां ॥३॥ नसरुक्मिण्या वाक्यमादाय । सांतःसंतोषकारणं ।। गत्वा गेहे नमस्कृत्य । सत्यनामामवीवदत ॥ ३४ ॥ सत्यभामापि तत्प्रोक्तां । वार्तामाकर्ण्य कर्णयोः ॥ चित्ते विचिंतयामास । कुटिलत्वसमन्विता ॥३॥ सादिणौ च प्रकुर्वेऽहं । बलदेवसनातनौ ॥ तस्या विसंस्थलीनृतं । वचनं न नवेद्यथा ॥ ३६ ॥ विचार्येति निजे चित्ते । दूतिका सत्यनामया ॥ प्रेषिता पुंडरीकाद-चलनद्रायोः पुरः ॥ ३७॥ तयापि स्वामिनीवाक्या-त्वा संसदि नृपतेः । यादवानां समदं च । विस्तरेण निरूपितं ॥३॥ बलनऽमुकुंदाज्यां । स्वीकृतं तच्च भाषितं ।। दृत्याः संसत्समदं च । चित्रं दैवविजूंभितं ॥३णा समागत्याथ सा दूती । सर्व व्यतिकरं जगौ ॥ स्वस्वामिन्यै च तत् श्रुत्वा । सत्यनामाप्यमोदत ॥४०॥ कृष्णवाक्यं मुधा मान-जामा क्रोधातुरायवा ॥ इतीव दैवतस्तस्या । अप्यासीजनसंनवः ॥४१॥ पीतातितक्रवत्सत्य-नामादकृशोदरी ॥ अत्युत्तमेन गर्ने । गृढगर्भा तु रुक्मिणी ॥ ४२ ॥ मासर्येण ततोऽन्येाः । सत्यागत्याच्युतांतिकं ॥ यावज्जल्पति रुक्मिण्या । वितथं जल्पितं विभो । ॥ ४३ ॥ महचने प्रतीतिर्न । यदि तेऽय जनार्दन ॥ प्रपश्य जठरं नाथ । इयोरपि मृगीदृशोः॥ For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy