SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न | वन्निर्गत्य कौतुकी ॥ हस्ततालान् ददघास्या-सत्यभामामवीवदत् ॥ ७ ॥ साधु साधु प्रिये प्रोक्तं । रुक्मिणीचरणाचनात ॥ नविष्यति सुसौजाग्य-वशस्ते केशवोऽपि च ॥ ए॥ ततस्त्वं पूजयै तस्याः । शस्यं चरणवारिजं ॥ मुहुर्मुहुर्नमैतां च । माकामिनसि मदं ॥ १० ॥ मुकुंदोदितमाक १५७ ये । ज्ञात्वा च तस्य चेष्टितं ।। सत्यभामा प्रबुझावि । चकिता लज्जिता भृशं ॥ ११ ॥ अहो दुः रात्मनानेन । गोपालेन मुरारिणा ॥ वंचिताहं कुलीनापि । सपत्नीपादपातनात् ॥ ११ ॥ विषादं प्र. दधानेति । क्रोधं संवृत्य चेतसि ।। प्रसन्नवदनेवोचे । शृणु मातृमुखाच्युत ।। १३ ॥ यशोदास्तनपा. नेन । गोपालो गीयसेतमां ॥ यादृश एव गोपाल-स्तादृश एव वर्तसे ॥ १४ ॥ गोपालेन वि. ना दृष्टां । चेष्टामीदृशमुत्तमः । न नरः कुरुते कश्चि-तथा हास्यमपीदृशं ॥ १५ ॥ सत्यं मयाद्य विज्ञातं । गोपालो वर्तते भवान् ॥ कुचेष्टा योषिता साकं । गोपालेनैव जन्यते ॥ १६ ॥ दीयते किमुपालंनो । दुष्टस्य तस्य वेधसः ॥ त्रिखमाधिपतिर्येन । कृतो मूर्खस्त्वमीदृशः ॥ १७ ॥ मूर्खत्वं यदि ते स्यानो। तदपि ज्ञायते तव ॥ समस्ति समयः कोऽयं । मम हास्यविनिर्मितौ ॥ १७ ॥ | पूर्व मया पुरस्तात्ते । वर्तते प्रतिपादितं । श्यं तु मयका मान्या । रुक्मिण्यस्ति ममानुजा ॥१॥ For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy