________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न थागंतव्यं त्वया देवि । तामाह्वातुं प्रयाम्यहं ।। इत्युक्त्वा पुरतो त्वा । गुल्मांतर्गतवान हरिः हो ॥ ४ ॥ कां कां करिष्यतश्चेष्टां । सपत्न्यौ मिलिते नभे ॥ इति कौतुकतः कृष्ण-स्तत्रैव रहसि
स्थितः ॥ ५ ॥ वने यावत्समागत्य । सत्यभामा विलासिनी । एकाकिन्यपि नो जीता । समीद१५५ त इतस्ततः ॥ ६ ॥ दर्शनीयां प्रसन्नां चा-शोकदितिरुहादधः ॥ श्रीदेवी रुक्मिणीरूपां। साक
स्मात्तावदैवत ॥ ७ ॥ किमेषास्त्यसुरी देवी। किमेषा व्यंतरी तथा ॥ एषा ज्योतिषिकी किंवा । किंवा वैमानिकी सुरी ॥ 1 ॥ यदा नाग्यं भवेरि । देवतादर्शनं तदा ॥ प्रसन्नं तदपि प्रोच्चैदृश्यते तन्महोदयः ।। नए ॥ बहुशः पूजिता पूर्व-माराधिताश्च रिशः । एवंविधा प्रसन्नैषा । म. या दृष्टा न जातुचित ॥ ५० ॥ देवाश्च गुरखो देव्यः । पूजिता मानिताः स्मृताः ॥ समस्तचिंतितार्थानां । पूरणाय भवंत्यलं ॥ १ ॥ ततोऽहमप्यमूं देवीं । पूजयामि सुखाप्तये ॥ चिंतयित्वेत्यग बत्सा । वापिकावारिसन्निधौ ।। ए ॥ पूतं वापीजलं लब्ध्वा । हस्तांहिमुखधावनैः ॥ तस्याः पूजाकृते तूर्ण । सा देशस्त्रानमाचरत ॥ १३ ॥ देशस्त्रानं विधाय पाए । गृहीत्वा जलजानि च ॥ तां मूर्ति पूजयामास । नार्थिनी विदधाति किं ॥ ए४ ॥ शतपत्रैः सहस्राग्र-पत्रैश्च सरसीरुहैः ॥ ताः |
For Private and Personal Use Only