SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रद्युम्न जनार्दनप्रवेशार्थ । शृंगारिता पुरी नरैः ॥ ३५ ॥ गांभीर्यौदार्यचातुर्य-रूपयौवनसंयुता ॥ नृपणै पिता नाति । कांतयोगेंगना यथा ॥ ३३ ॥ हावत्यपि पूरेषा । तयोरुतोरणादिभिः ॥ समन्विता तदा रेजे । नयनानंददायिनी ॥ ३४ ॥ पुरीशोनां विधायैवं । विस्तरेण महीयसा ॥ विष्णोः सन्मुखमायाताः । सर्वेऽपि नागरा नराः ॥ ३१ ।। माधुर्यवर्यतूर्याणां । निर्घोषैः पूरितांवरैः ॥ प्रमो दिवंदिवृंदानां । यो जयजयारवैः ॥ ३६ ॥ सुवासिनीमृगादीणां । लसवलमंगलैः ॥ हर्षोत्कर्षे ण पौराणां । प्रवेशं कृतवान् हरिः ॥ ३५ ॥ युग्मं । हट्टे विक्रीयमाणानि । क्रयाकान्यनेकशः॥ नाणकानि च वासांसि । केचिद्विमुमुचुस्तदा ॥ ३० ॥ विहाय निर्ययुः स्थान-मधू पानं च नोजनं ॥ मंडनं खम्नं ध्यानं । काश्चिद्गानं विलेपनं ॥ ३५ ॥ द्राग्मूर्धवेष्टनं कंठे । केचिद् अवेयकं कटौ । मुद्रिकां करयोरंध्योः । केयूराणि च पर्यधुः ॥ ४०॥ वादित्रध्वनिवासिन्या-तस्मिन्नवसरे स्त्रि यः ॥ चक्रुश्चेष्टा विशेषेण । संक्षेपतो ब्रवीमि ताः ॥ ४१ ॥ दधाना काचिदौत्सुक्यं । वधूवरदिदृदाया ।। पदणोश्चिक्षेप पुंमार्थे । घृष्टे कुंकुमचंदने ॥ ४२ ॥ ललाटपदके काचि-दंजनेन महीयसा | ॥ तिलकं रचयामास । काचित्कपोलमंझनं ।। ३ ।। मुकुटस्थानके काचि-च्चूमामणिमुपादधत् ।। For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy