SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न -सात्वतौ जितकासिनौ ॥ यागातां रुक्मिणीपाचँ । संग्रामाप्तजयश्रियौ ॥ ७ ॥ राममाधवयो स्तत्र । जयं प्राप्य समेतयोः ॥ विनयेनाभितस्थौ सा । हियाधःकृतलोचना || ए ॥ संप्राप्यावसरं |प्रोचे । रुक्मिणी रमणंप्रति ॥ बलेन बई मे बंधुं । सतातं मुंच कष्टतः ।। ए७ ॥ हसित्वा वक्रह१३० ष्टिन्यां । रुक्मिण्या वीक्ष्य सन्मुखं । मुमोच रुक्मिणं नाग-पाशबंधाऊनार्दनः ॥ २०० ॥ प्रोवा. च च हरी रुक्मिन् । वर्तसे त्वमतः परं ।। मदीय एव तेनाथ । चिंता कार्या न च त्वया ॥ १ ॥ जगाद बलदेवोऽपि । तदा कोमलया गिरा ॥ त्यज रुक्मिन् विरोधित्वं । कुरुष्व हृदि संमदं ॥२॥ त्रिविक्रमवृतेनव्यं । रुक्मिण्या विहितं यथा ॥ तथा त्वमपि जानीहि । भव्यमेव स्वमानसे ॥३॥ वीराणामेकतः कोटि-नवेच्च हरिरेकतः । तथापि हरिणा साधे । तया योधुं न शक्यते ॥४॥ ततः स्वसेवकीनावं । प्रतिश्रुत्य वृषाकपेः ॥ भगिन्या नपरि स्नेहं । चिंतय प्रत्युतातुल ॥ ५॥ स. कलान्योऽपि कांतान्य-स्त्वदीया रुक्मिणी स्वसा ॥ वरीवर्ति गुणझा यद् -वृणोति रमणं हरिं ।। ॥ ६॥ एतस्या नपरि स्नेह-स्ततः कार्यो विशेषतः ॥ मां च मिलितुं प्रेम्णा । समेतव्यं त्वया | निशं ॥ ७ ॥ विष्णोदेशे पुरे ग्रामे । स्खलना नास्ति ते मनाक ॥ प्रणामार्थ मुकुंदस्या-गंतव्यं For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy