SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न! दुःख किं वर्तते तव ॥ ४५ ॥ मत्वेति सा मुकुंदेन । पृष्टाद्यापि किमीशी ॥ नूतनायाः स्त्रिया. | श्चित्त-स्थैर्य कार्य हि कोविदैः ॥ ५० ॥ नच्यमाने मया माभू-काचिदस्य विचारणा ॥ क. रूपमानेति नाजप-त्सा प्रतिवाक्यमीशितुः ॥ ५१ ॥ पपड पुनरप्येष । कथं प्रतिब्रवीषि न ॥ १३५ | त्युक्ता सा विनीताश्रु । पातयंती जगौ हिया ॥ ५५॥ स्वामिस्तवातुलं स्थाम । चमत्कारकरं चुवि ॥ कारुण्येन त्वया मोच्यौ । युझे मे पितृबांधवौ ॥ ५३॥ एतावदेव याचेऽहं । सांप्रतं युष्मदंतिकात् ॥ तयोरजयदाने मे । वचः प्रदीयतां प्रभो ॥ १४ ॥ ख्यातिमंतं विहायापि । शिशुपालं मदोतं ॥ यदेयमुररीचक्रे । मामेवानुपलदितं ॥ ५५ ॥ मय्ये वैकांतरागिण्या । अस्या एवाद्यवासरात ॥ वचस्तर्हि मया मान्य-मिति तेनाप्यदायि तत् ॥ १६ ॥ व्याचष्ट रुक्मिणी हृष्टा । प्रकृष्टा स्पष्टवाचया ॥ जयो जयाच ते नाय । संग्रामे रिपुपूरिते ॥ ५७ ॥ रिपुं सबलमालोक्य । जानता. वि हरेर्बलं ॥ जगदे बलदेवेन । ज्येष्टो हि लघुचिंतकः ।। ७ ।। वरीवर्ति बृहत्सैन्यं । शिशुपालोअपि दुर्धरः ॥ वातस्ततस्त्वया तुर्ण । कार्या काचिस्यवस्थितिः ॥ १७ ॥ शिशुपालो दुरात्मास्ति । | व्रातस्त्वां च वदामि तत् ॥ अहं तमेव जेष्यामि । समस्तामपि तच ॥ ६० ॥ रामप्रोक्तं समाक. ) For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy