SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न गेहेनर्दिनां तदा ॥ ३ ।। सेवकीन्य वा सेवा-वृत्त्या किं कुर्कुरा श्व ॥ नपजीवयथ नृत्वं । विदं. तो हृदि सेवकाः ॥ ४ ॥ प्रस्तावे यदि शूरत्वं । दर्यते न हि सेवकैः ।। तदा किं वृत्तिदानेन । तेन्यः प्राप्तं सुखं नृपैः ॥ ५ ॥ शिशुपालमहीपाल । प्रदत्ता तव या कनी ॥ त्वयि सा वर्तमानेऽपि । हठेन हियते मया ॥ ६ ॥ जीवितव्येन तत्किं ते । हृत्कल्पिताभिमानिनः ॥ शिशुपालेत्याख्या लोका । वदयंति शिशुपालनात ।। ७ ।। भो नीष्म तव पुती चे-ददत्ता हीयते मया ॥ तर्हि ना. नैव जीष्मलं । न तु ते रणकर्मणा ॥ ७ ॥ रुक्मिन्नपि कुमारत्वे । स्वकीयशौर्यगर्वतः ॥ शिशुपा लेशसैन्ये चे-साहाय्यं जनितं त्वया ॥ ए । रुक्मिणी या स्वसा ते सा । मया हृता तथापि हि ॥ तदां न विधत्से तत् । किं बाढ्यं पुनरप्यन्त ॥ १० ॥ दावेवामने के च । भवंतो वीरमानिनः ॥ तथापि हियते ह्येषा । किं युष्माकं बलं तदा ॥ ११ ॥ कृत्वा कापट्यमेतान्या-मपाहियत चे. कनी ॥ तदा किं क्रियतेऽस्माभि-वाच्यं केनापि नो मनाक् ॥ १२ ॥ वीरमानित्वसामर्थ्य-मदुखतं यदि वो हृदि ॥ तदावान्यां समं युद्धं । कृत्वा तदपि दर्यतां ॥ १३ ॥ इत्युक्त्वा झापयित्वा च । सर्वेषामपि शृण्वतां ॥ शंखनादं रथो निन्ये । तान्यां योधुं वनादहिः ॥ १४ ॥ संग्रामकृति For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy