SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 प्रद्युम्न | ध्यायंती हृदि गोविंद - मितस्ततस्तमेव च ॥ वीक्षमाणा दृशागड - सार्थभ्रष्टेव कामिनी ॥ ६५ ॥ चरित्रं जरानी स्फुरन्मूर्ति - पार्श्वे सा यावदागता || गुल्मांतर स्थितेनापि । तावन्मुरारिणैक्ष्यत ॥ १० ॥ किं देवी किन्नरी किं वा । विद्याधरी समस्त्यसौ || शशंके तां निरीक्ष्येति । मानसे पुरुषोत्तमः ॥ १२८ ॥ ७१ ॥ श्यामम्मिलचिह्नेन । पार्वणेन कलाभृता || सहाननेन तुल्यत्वं । प्रदधौ सा कुमार्यपि ॥ ॥ १२ ॥ नेत्रयोः खंजनौपम्यं । कंठे कंबुसमानतां ॥ कुचयोः कलशाकारं । विव्रती शुशुने च सा || १३ || सौकुमार्ये च रक्तत्वं । पाएयोः कोकनदोपमं ॥ नृजयोर्मालतीमाध्य - समानत्वं दधार सा || १४ || हंसगेन समादाय | स्थूलत्वं जठरादिव || नितंबौ विहितावस्या - स्ततोऽस्त्येषा कृशोदरी || १५ || जंघयोः कदलीस्तंभ - सन्निभत्वमथातुखं । कूर्मपृष्टतुला मंत्रो - स्ताम्रस्निग्धवविं नखे ॥ ७६ ॥ यदा सा दूरतो दृष्टा । तदा देव्यादिकल्पना || जनिता पद्मनानेन । रुक्मिण्यागमचेतसा || 99 || पार्श्वे स्थितवती जाता । यदा च सा तदा हरिः । नारीयमिति निश्चित्य । तस्या रूपे विस्मितः || १८ || देहे षोडशभृंगार - परिधानाय युक्तितः ॥ किमीदृश्यप्यहो नारी । धावा रूपेण जन्यते || १५ || रूपलावण्यचातुर्ये । सर्वासामपि योषितां । समादाय विधाता - मे. For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy