SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं प्रद्युम्न| विनयासनदानेन । नारदस्तेन तोषितः ॥ अजानन्निव पान । शिशुपालमहीपतिं ॥ १५ ॥ शिः । | शुपालमहीपाल । त्वत्पाणिग्रहलमकं ॥ गृहीतमस्ति रुक्मिण्या । सार्धमिति श्रुतं मया ॥ १३ ॥ त किं सत्यमसत्यं वा । वदतात्पुरतो मम ॥ श्युक्तो नृपतिः स्मित्वा । प्राह सूनृतमेव तत ॥ १४ ॥ | नवाच नारदस्तर्हि । त्वमेतलमपत्रकं ।। शुधाशुविचाराय । प्रदर्शयाविलंबतः ॥ १५ ॥ मुनिनेत्युदिते मि–पाल आनाय्य पत्रकं । लपने लज्जमानोऽपि । प्रादर्शयन्मुनीशितुः ॥ १६ ।। मुनिलम समालोक्य । वाचयित्वा विचार्य च ।। नृपतेर्मानसे शंकां । प्रविधातुं शिरोऽधुनात् ॥ १७ ॥ कंपिते मस्तकेऽकस्मा-न्मुनिना नारदेन तु ॥ समनचकितस्वांत-स्त्वरितं वसुधाधवः ॥ १७ ॥ पोऽन्यधान्मुने केन । हेतुना कंपितं शिरः ॥ सोऽप्युवाच दमानाथ । किमप्यस्ति न कारणं ॥ ॥ १५ ॥ शिशुपालोऽवदत्तूर्ण । मुने कारणमंतरा ॥ न भवेन्महतां चेष्टा । विशिष्टाचारधारिणां ॥ ॥ २० ॥ ततः प्रसद्य सद्यस्त्वं । निवेदय निबंधनं । प्रसह्येति नृपेणोक्ते । जगाद मुनिनारदः ॥ ॥ २१ ॥ मया विलोकितं लमं । गमं च मम मानसं ॥ यतो लग्नेऽत्र यानेन । शरीरे कष्टमस्ति ते ॥ २१ ॥ यतो यत्नेन गंतव्यं । त्वयका कुंमिने पुरे ॥ अन्यथा ते महीनाथ । मृत्युरेव न सं. For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy