SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org १० प्रद्युम्न | नवच सविस्मयः ॥ ७ ॥ तथा नृत्वा कियदेलां । दैत्यारिरपि तं मुनिं ॥ पप्रब विकलः किंच ।। चमि स्त्रीदृष्ट्वा विकलो न कः ॥ जए॥ स्वामिन्निदं किमालेख–मात्रमस्ति पटेऽत्र च ॥ अथवा विद्य मानं किं । कलया चित्रितं त्वया ॥ ७० ॥ इति पृष्टेऽब्रवीत्सोऽप्या-लेखमात्रं हि नास्त्यदः ॥ किं. तु दृष्टं वरं रूपं । मया चित्रितमच्युत ॥ ७१ ॥ पुनरप्यच्युतः प्राहा-कर्णितं रूपमीदृशं ॥ त्रिविष्टपेऽसुरीणां वा । सुरीणां वडवामुख ॥ २ ॥ तावकीना गतिस्तत्र । प्रवर्तते न सर्वथा ॥ मर्त्यलोके गतिस्तेऽस्ति । न तत्र रूपमीदृशं ।। ७३ ॥ ततः सम्यक्प्रकारेण । ममाग्रे ब्रूहि सुनृतं । समा नीतमिदं रूपं । कुतः कस्याः स्त्रियाः स्फुरत् ।। ४ । प्रतिबद्धं मनस्तत्र । रूपे मत्वा वृषाकपेः॥ माधवं नारदोऽवादी-दिहस्य च मनागपि ॥ ५ ॥ मनुष्यलोक एवास्ती-दृशं रूपं मनोहरं ।। चिंतारत्नमिवानीतं । ढोकनाय पुरस्तव ॥ ६ ॥ दर्श दर्श च तपं । कृष्णः संस्थितलोचनः ॥ कांतेयं चेन्मया नाप्ता । तदाहं मुषितोऽस्मि च ॥ ६ ॥ वर्तते मर्त्यलोकेऽपी-दृशं रूपं मृगीह शां ॥ न चेद् दृग्गोचरीनृतं । वंचितोऽस्मीत्यचिंतयत् ।।७॥ वेणीदंडोऽप्यहो ह्यस्याः । कृष्णजं. | गमायते ॥ दृष्टमात्रोऽपि चेतांसि । हरते कामिनां नृणां ।। ७७ ॥ सत्षोमशकलाधारित्वेन माः । For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy