SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न ददाति च ॥ लाति पित्रोरुपालंजान । रममाणः स सर्वदा ॥ २७ ॥ बाल्यावस्थाप्रसंगेन । याहग्मा लैर्वितीर्यते ॥ पितृभ्यां तादृशं शोभा-दिकमासाद्यते यतः ॥ ५५ ॥ सुभद्रो वसुदेवस्य । तत नदिममानसः । दशवर्षधरं कसं । सेवाकृत्याय दत्तवान् ॥ ६० ।। सेवकेन्योऽपि सर्वेन्यो । विशे. पावर्जनादिना ॥ स ततः प्रीणयामास । वसुदेवस्य मानसं ॥ ६१ ॥ कंसेन सहितोऽप्येष । वसु. देवो महोदयात् ॥ नित्यराताश्रितश्चंऽ । श्व प्रीतिधरौ बभौ ॥ ६ ॥ घासीत्कंसानुजा राजीमती राजीमतीद्युतिः ॥ नेमिना नवजन्मालि-स्नेहपालनहृत्सती ॥ ६३ ।। नग्रसेनो द्विधाप्यत्र । राजीमतीलसपिता ॥ प्रजां मोदयते न्यायै-मथुराराज्यपालनात् ।। ६४ ॥ दशस्वपि दशार्टषु । मुख्यो ज्येष्टः सहोदरः ॥ राज्यं शौर्यपुरे पाति । समुद्रविजयो नृपः ॥ ६५ ॥ तस्य राज्ञी महापा झी । रिसेवकसेविता ॥ सुमुखी विदुषीमुख्या । प्रियास्ति नामतः शिवा ।। ६६ ।। सततं धनदा. नेन । दुःखविध्वंसनेन च ।। नीतिशिदाविधानेन । प्रजाः पाति पितेव सः ।। ६७ ॥ सूर्यातीतप्र. तापेन । जुवनव्यापिना भृशं ॥ अदोन्यरिपुविदोन-कारिणा स्थैर्यधारिणा ॥ ६॥ ॥ श्रासमुद्रां| तमुत-राजविजयधारिणा ॥ समुऽविजयेत्याख्या । सत्या तेन विनिर्मिता ॥ ६॥ ॥ महानेमि For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy