________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शवस्य गर्तकारोपे नियुक्तस्तक्षणोनसः ॥१६॥ तदिनाघवनः कश्चिन म्रियेत पदितंशवम् ।। खनित्वा गर्त मध्येतं स्थापयन्ति तदर्भकाः ॥१६॥ तत प्रारभ्य शाखसा धर्म सागरकस्पवै ।। गोर खोदिया प्रसिद्धातः तपायुक्ता ततो भवद ॥१६॥ रासभीया परंनाय रासभारोपणाचसा । तथापिते दुराचार नोमुञ्चति कदाचन ॥१६॥ ततश्व स्वगुरोनिन्दा कुर्वाणो धर्मसागरः। स्वानुरूपैःसयंस्वीयै डिम्भैरुज्जयिनोगतः ॥१६॥ सोथ तत्रसमं मैत्र्यं वाम मार्गिकापालिकैः । मांस पद्याशि मिश्चक्रे मन्त्राराधनपेवसः ॥१६॥ तत श्च कालिका मन्त्रा जपिताश्च प्रसाधिताः। कालिकायाः प्रभावे न मारणोच्चाटनादिषुकम् १६६ ॥ सिद्धि प्राप्याथ लोकेसः क्र ग्मन्त्राभि जापतः। सिद्धो बभव साकं विरोधंच चकारसः १६७ ॥ ततः कापालिकैः प्रोक्तः काकोलूक तपा ततः । त्यक्तस्स सर्व संघन दुष्टश्चैष दुराग्रही १६८ ॥ स्वंहीर विजयं पुत्र स्थापयित्वास्व पट्टके। विजयदानोथ मूरिर्वं स्वगतः शुद्ध संयमी १६६ ॥ अ त्वायं भेदयामास तद्गणं धर्मसागरः।
For Private And Personal Use Only