SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११) तत् कालीनो जगच्चन्द्रः गुरुतुल्यो बभूवह । यत्यू द्योतन सूरीणाम् संतानीयो महामतिः ॥ १०६ क्रियावान् मणिरताख्यः कश्चित्सूरिख भवह । यतः चात्र क नामानो दृश्यन्तेवहयोजनाः ॥ १०७ स्वकल्पित पटावल्या लिलुखुः स्वपरं पराम् १०८ पाठको देव भद्रोऽपि देवेन्द्र बिजयेन्दुको। जगच्चंन्द्र स्पतस्यांते शिष्यन्द्रवेन प्रकल्पिताः १०६ यतस्तत समयेसूरे रुघोलन यतेकिल । सतानी यास्तु सर्वेपि सबिनोग्न बिहारिणा: ११० क्रियावतश्च सवेऽपि श्रयतेते कथननु । अन्यपाश्व हितच्छिष्पा गृहणा युरुप सम्पदम् १११ उपसम्पद गृहीतृत्वात् जगच्चन्द्रस्य शिष्यकः नास्ति किन्त्वपरस्यैव मणिरत्नस्प कल्पचित् ११२ चैत्रवाल गणात्प्राप्य दीक्षां तत् संघकं पुनः । अस्यैव मणिरत्नस्य शिष्यश्चेसत्कथन्नु सः परिवारान् बिहायास्य कथमन्यानु पाश्रत ११३ विनिन्धहीना चारश्व बभूवुर धमा: खला: ११४ किश्व तेषां परिवाराः पूज्याव स्तुति वन्दन : स्वकल्पित पट्टावल्यां युष्माभिः स्वीकृता कथम् ११५ निन्दा प्रशंसा वा तस्य विरुद्धा नहि सम्भवेत् । अतोस्य शिष्यो नै वास्ति जगच्चन्द्रो विबुध्यताम २१६ अथवा गुरूणात्यक्तः त्यागे ग्राहेच सम्भवेत् । परन्तु गुरुत्यक्त क कोबिदो मन्यते यतिम ११७ असत्यस्तुति कर्तारो ययम सत्यवादिनः । गुरुज्झितानां मन्दानां कथ पूजा प्रचारिता ११८ अतोयंचंत्यवासीवा कम्चितन्नाम धारकः । तमाश्रित्यचपाश्चात्य : कल्पितेय परम्परा ११६ For Private And Personal Use Only
SR No.020617
Book TitleSagarotpatti
Original Sutra AuthorN/A
AuthorSuryamal Maharaj
PublisherNaubatrai Badaliya
Publication Year1926
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy