SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८) समस्त संसार हिताय यस्य, तेजोथ लोकेतुदित वभूव ॥७२ 'बिनेयकस्तस्य शमैक वृत्तिः, श्री देवभद्रो गणिरेष पूज्यः। । सस्वर्ण वर्णो विदितोनुलोके, यतिमहात्मा शुविशुद्धोताः ॥ ७३ तत्पाद पद्माळून शुद्धचेताः, सुशुद्धवोधाजित संग दोषा। जन्ति लोकेथ जगत्प्रसिद्धा श्री श्री जगञ्चन्द्र यतिप्रवोरा ॥ ४ तेषां विनेयौ यति पूज्यवय्यौं, देवेन्द्रसरि प्रथमश्च तत्र । श्री चन्द्र सूरिविजयादिनामा, द्वौपूज्यवण प्रथितौहि लोके ॥७५ स्वान्ययोरुपकाराय. श्री महेवेन्द्र सूरिणा । धर्मरत्नस्य टीकेयं सुखबोधा विनिर्ममे ॥ ७६ श्री क्षेमकीर्ति सूरिभिः कथयित्वा परस्परं । दर्शयद्भिर्यतीशैस्तैः विद्यमाने श्वतत्क्षणे ॥ ७७ श्री चैत्र वाल गच्छीयो जगच्चन्द्रः प्रकीर्तितः ! गुरुस्तुदेवभद्राख्यो, वाचकोन्योन कीर्तितः ॥ ७८ मुनिः सुन्दर सूरिभिः, पश्चात्यौः स रिभिः पुनः । स्वकल्पित पटा वल्या मित्यां लिखित मस्तिव ॥ ७६ मुनीन्द्र गच्छे जनिता, यतीशाः देवेन्द्र सूरिबिजयेन्दुस रिः। श्री देवभद्रश्च किलामी भूषा, स्वरूप रूपा यतिपूज्य वर्यः ॥ ८० श्री देवभद्रो गणिराज राज्ये मान बहन् लोक प्रसिद्धकीतिः। सविज्ञ वय' सपरिच्छदस्सः गुरु जगच्चंद्र यति सभेजे ॥ ८१ अत्र पश्चान्त्यकालोनः सूरिभि स्तुतपा गणः। जगच्चंद्रो गुरुदेव भद्रादीनां प्रकलपितः ॥ १२ पुनस्त रेव कथ्यते नगचंद्राख्य सूरयः । उपस पद्गृही त्वात, देव भद्रस्यशिष्यकाः ।। ८३ For Private And Personal Use Only
SR No.020617
Book TitleSagarotpatti
Original Sutra AuthorN/A
AuthorSuryamal Maharaj
PublisherNaubatrai Badaliya
Publication Year1926
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy