________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
कालाद्भुवन चन्द्राह्वः तत्र जज्ञो गुरुगुणी। शुद्ध संयम धी स्तस्य देवभद्रश्च वाचकः ॥ ५७ श्रीदेव भद्राविधवच केन्द्रात जातो जगच्छन्द्र गुरू प्रबुद्धः । अथोप सम्पद्विधिना प्रपद्य सतद्वितीयो धुरमस्यदधौ ॥ ५८ विजयेन्द्राख्य देवेन्द्रौ द्वौशिष्योच बभूवतुः । आभ्यां द्वाभ्याञ्च शिष्याभ्यांबहवः साय कृताः ॥ ५६ श्री वृहत्कल्प टीकाया प्रशस्तौ कथितास्त्रयः । देव भद्रस्य शिष्यास्ते श्रीक्षेम कीर्ति सूरयः ॥ ६० श्री जैन शासन नभस्तल तिग्म रश्मिः श्रीपद्म चन्द्र कुल पद्म प्रसिद्ध नामास स्वज्योतिराब त दिगम्बरो दुबरो भूत् श्रीमान धनेश्वर गुरुः प्रथितोहि लोके ॥ ६१ श्री मच्चैत्र पुरैक मण्डन महा वीर प्रतिष्ठा करः तस्माच्चैत्रपुर प्रबोध तरणिः श्री चैत्र गच्छो भवत् तत्र भुवने, सूरि गुरवः भू भूषण' भासुराः ज्यौति संवृतज्ञान युत सुधियः सन्मार्ग संचाल का ॥६२ ज्योतिः सद्गुण रत्न रोहण गिरिः कालेन नीताइमे एषां सद्गुरुरेव शास्त्र कुशलः श्री देवभद्रो गुरुः
शुद्धः स यमवान् चरित्र कुशल ख्यातोयतिः सद्गुणी तैरेबाथ समस्त ज्ञानि यतयः संधारस्वके निर्मिताः ॥६३ तस्याथ मिष्याः प्रथिताहि लोके त्रयो वभबुर्जित काम दोषाः आद्यो जगच्चन्द्र प्रसिद्ध नामाः देवेन्द्र सरिस्त्वपरोथ जातः ।। ६४
For Private And Personal Use Only