SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir पअचरित्रं साधर्मिकवात्सल्यप्रकाशा ॥३८॥ मेऽन्याप्रणामामिग्रहं यथा ॥१०॥ रामाज्ञयाऽथ तन्मेनेऽवंतीजनपदाधिपः । रामानुजेन मुक्तः सन् , बजकर्ण च सखजे ॥१.०२॥ जाततश्च परया प्रीत्या, रघुपुंगवसाक्षिकम् । वज्रायुधाय राज्याईमदत्तार्वतिपार्थिवः ॥१०३॥ श्रीधराकुंडले ते च, याचित्वाऽवंति नायिकाम् । (ग्रं०७४.०) प्रददे विद्युदंगाय, वज्रकर्णः स मोदभाव ॥१०४॥ ततः सप्रणयं सिंहोदरवज्रायुधौ नृपौ। विसृष्टौ al रामचंद्रेण, जग्मतुः स्वखपत्तनम् ॥१०५।। अथाग्रे यान् क्रमात प्राप, विजयाख्यं पुरं बलः। तसिंच बहिरुधाने, बटस्याधोऽव-18 सनिशि ॥१०६॥-इतश्च नगरे तत्राभून्महीभृन्महीधरः। इंद्राणीनाम तद्भार्या, वनमाला च तत्सुता।।१०७॥ सा च बाल्येऽपि सौमित्रराकर्ण्य गुणसंपदम् । तमेव हि पतीयंती, नान्यं वरमियेष सा ॥१०८।। तदा दशरथं श्रुत्वा, निष्क्रांतं रामलक्ष्मणौ। गतौ च वनवासाय, विषण्णोऽथ महीधरः ॥१.१॥ ददौ चंद्रपुरेशाय, वृषभक्ष्मापजन्मने । नाम्ना सुरेंद्रभूपाय, सुरूपाय निजां मुताम् ॥११०।। युग्मं । तच्छ्रुत्वा वनमालाऽपि, मरणे कृतनिश्चया । तस्यां निश्येकिका दैवात्तस्मिन्नुद्यान आययौ ॥१११॥ तमायांती वटं प्रैक्षि, मंक्षु राजानुजेन सा। सुप्तराघववैदेहीयामिकेन प्रजाग्रतः ॥११२॥ क्षणाच्च पश्यतस्तस्य, साऽऽरोहत्तं वद्रुमम्। विधास्यति किमेषेति, लक्ष्मणोऽप्यारुरोह तम् ॥११३।। ततः सा प्रांजलिर्भूत्वा,प्रोचे हे वनदेवताः।। चत्वारो लोकपालाश्व, सर्वे शृणुत मद्वचः ॥११४|| जन्मन्यस्मिन्न मे तावदभूद्भर्चा स लक्ष्मणः। भूयाजन्मांतरे तर्हि, तत्र भक्तिर्ममास्ति चेत् ॥११५।। एवमुक्त्वोत्तरीयेण, कंठपाशं विधाय सा । बद्धा च बटशाखायामारेभे स्वं विमोचितुम् ।।११६॥ मा कार्षीः साहसं भद्रे, लक्ष्मणोऽहमिति ब्रुवन् । शरुया सोऽपास्य तत्पाशं, तं गृहीत्वोत्ततार च ॥११७॥ प्रबुद्धयोः प्रभाते तु, पनवत् पद्मसीतयोः। सोऽशंसद्धनमालायास्तं वृत्तांतमशेषतः ॥१.१.८।। इतस्तदानीमिंद्राणी, महीधरसम्मिणी। वनमालामपश्यंती, पूञ्चकारोच्चकैः स्वरम् ।। ५.९॥ अथान्वेष्टुं निजां पुत्री, F ॥३८॥ For Private and Personal Use Only
SR No.020615
Book TitleSadharmik Vatsalya Prakash
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1939
Total Pages54
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy