SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिक- वात्सल्य- प्रकाशः ॥२८॥ साधर्मिकवात्सल्य सुंदरीं च जगद्विभुः ॥१८७॥ तृणवल्ल्यादिमिाप्त, ते तं दृष्ट्वैत्यवोचताम् । खाम्याख्यत् केवलं न स्यात् , करिस्कंधजुषां कचित् १८८॥ स दध्यौ मे कुतो हस्ती ?, ज्ञातं मानो मतंगजः । धिग् मां विनयविध्वंसकारिमानविडं वितम् ॥१८९॥ इयत्काल मुधा सेहे, शीतवातातपादिकम् । ततश्चारित्रपूतांस्तान् , वदिष्येऽद्य शिशूनपि ॥१९॥ ध्यायमिति विशुद्धात्मा, सोऽथ पादमुदक्षिपत्। केवलं प्राप्य गत्वाऽस्थात्तत्र केवलिपर्षदि ।।१९।। राज्यं भरतराजोऽथ, कुर्वन्नेतैयुतो यथा । यक्षाणां कृतरक्षाणां, सहस्रास्तत्र पोडश ||१२|| राज्ञां मुकूटबद्धानां, द्वात्रिंशच सहस्रकाः। चतुष्पष्टिसहस्राश्च, राज्ञीनां वरयोषिताम् ॥१५३।। पत्तनानां सहस्राण्यष्टा-1 चत्वारिंशदपथ । द्वासप्ततिसहस्राब, समृद्धानां पुरां तथा ॥१९८|| तथा षोडश खेटाना, संवाधानां चतुर्दश । कर्बटानां सह-। साश्च, विंशतिश्चतुरन्विता ॥१९५॥ मटंबानां च तावंत, आकराणां च विंशतिः। द्रोणमुखसहस्राणां, नवतिर्नवनियुता ॥१९६॥ तथा त्रिषष्टिसंयुक्ताः, सूदानां च शतत्रयी। श्रेणीप्रश्रेणयश्चाष्टादश सेवाकृतोऽनिशम् ॥१९७॥ प्रत्येकं च रथाश्चेभलक्षाश्चतुरशीतिकाः। प्रत्येकं ग्रामपत्तीना, कोट्यः षण्णवतिस्तथा ॥१९८।। अत्र च विषमपदानामों यथा-ग्रामो वृत्यावृतः स्यान्नगरमुरुचतुर्गोपुरोद्भासिशोभ, खेटं नद्यद्रिवेझं परिवृतमभितः कर्बर्ट पर्वतेन । ग्रामैर्युक्तं मडंबं दलितदशशतैः पत्तनं रत्नयोनिद्रोणाख्यं सिंधुवेलावल|यितमथ संबाधनं चाद्रिशंगे॥१९९।। कुराज्यकोनपंचाशत, पंचाशचांतरोदकाः। प्रयुक्ता चैवमादीनां, वस्तुनामनुशासिता॥२०॥ द्वात्रिंशतः सहस्राणां, देशानामीशिता तथा । द्वात्रिंशद्वद्धसंज्ञाना, नाटकानामपीयताम् ।।२०१।। भरतः पूर्वजन्मर्षिदानपुण्यप्रभावतः । समग्रभरतैश्वर्यसुखं सुचिरमन्त्रभूत् ।।२०२॥ अन्यदा समवासार्षीगिरावष्टापदे प्रभुः। सर्वा भरतस्तत्र, गत्वाऽहंतमवंदत ॥२०३।। तत्र दृष्ट्वाऽनुजान् दध्यौ, भुक्ते काकोऽपि नैककः। विटभोज्यं व्या राज्य, श्वेवोच्छिद्य निजं कुलम् ॥२०४॥ संप्रत्यपि For Private and Personal Use Only
SR No.020615
Book TitleSadharmik Vatsalya Prakash
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1939
Total Pages54
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy