SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir माधर्मिकवात्सल्यप्रकाशः ॥११॥ श्रीवजखामिकथा धनं धर्मधनकधीः। कृतं मे धनकोटीभिः, कन्ययाऽप्यनयाऽनध॥१७८।। स्त्रियोऽर्था विषयास्ते तु, विशिष्यते विषादपि। भवातरेऽपि जंतूनां, ये भवंति हि दुःखदाः ।।१७९॥ दुःखदान् विषयान् ज्ञात्वा,कथं कक्षीकरोम्यमून् ? किं कोऽपि निपतेत् कृपे, वीक्षमाणो हि चक्षुषा ॥१८॥ इयं मय्यनुरक्ता चेन्मदात्तं तदसावपि । उपादत्ता परिव्रज्य, द्वार निर्माणसमनः ॥१८॥ श्रुत्वेति रुक्मिणी सद्यो, बुद्धा वनांतिके व्रतम् । जग्राह न हि कोऽपि स्यात्, सुधास्वादनिरादरः॥१८२।। पदानुसारिश्रीबावजः, संघस्योपचिकीः सुधीः। विद्या महापरिज्ञातोऽन्यदोदधे नभोगमाम् ।।१८३।। अभाषिष्ट च वचपिरेतया विद्ययाऽस्ति मे। जंबूद्वीपभ्रमे शक्तिर्गतुं वा मानुषोत्तरम् ।१८४॥ परं मयैव विद्येयं,धर्तव्या न तु कस्यचिन् । देयेत ऊद्धेमन्ये यद्भविष्यत्यल्पसत्वका all॥१८५।। अन्यदा पूर्व दिग्भागादत्योऽसौ दशपूर्षिणाम् । उदग्देशं ययौ भव्यनेत्ररवचंद्रमाः॥१८६।। तदा करालो दुष्कालः, काल रात्रिरिवापतत् । सर्वतः सस्यवन्मार्गा, अपि ब्युच्छिन्नतां ययुः ॥१८७॥ तमिन् महति दुष्काले, दुःखितः सकलोपि हि। श्रीसंघः संघनेतारं, वज्रमेवं व्यजिज्ञपत् ॥१८८।। अस्माद् दुःखांबुधेरस्मान , कथंचिदपि तारय । स्वामिनित्युदिते वज्रो, विचक्रे विद्यया पटम् ॥१८९॥ तत्रारुरोह संघोऽथ, ततो वज्रप्रयुक्तया । विद्ययोत्पुषुवे व्योग्नि, पटो वातास्ततूलवइ ।।११०॥ तदा दत्ताभिधः शय्यातरो वज्रगणेशितुः । समागादग्रतः सोऽभूद्गतश्चारेः कृते किल ॥१०.१।। श्रीसंघसंयुतं वज्रवामिनं व्योमगामिनम् । वीक्ष्य | मक्षु शिखां दक्षः, प्रोत्खायेति स आख्यत ।।१९२॥ भगवंतः!पुराऽभूवं,तावच्छय्यातरो हि वः । साधम्मिकोऽधुना त्वमि. तत्ता| स्यसि किं न माम् ॥१९३।। शय्यातरस्य वज्रस्तां, वाचं वाचंयमाग्रणीः। श्रुत्वा समीक्ष्य चोत्खातकेशं सूत्रार्थमसरत् ।।१९४।। ये साधर्मिकवात्सल्ये, प्रहाः प्रवचनोन्नतौ । स्वाध्याये संयमे चैतान् , शक्या साधुः समुद्धरेत् ।।१९५।। ततो भगवता तेन, सोऽपि SSOORRORS ॥११॥ For Private and Personal Use Only
SR No.020615
Book TitleSadharmik Vatsalya Prakash
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1939
Total Pages54
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy