SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shahrin Aradhana Kendra Acharya Sh Gamande आत्तं वृतं युगष्ठरस प्रमितं सहस्त्रं, स्त्रीणां (६४०००) त्वया निहितमुक्तिहृदाविहाय । स्वामन्तरेण वनितोदभृतं किलान्यः, को वा तरितुमलमम्बुनिधिं भुजाभ्याम् ॥ ४॥ आचमिति ।। जिन ! निहितं स्थापित मुक्तौ म.के हृद् चित्तं येन त्वया युगं च रसाथ तैः प्रमितं पुगं चतुष्टयसंख्या, रसः षट् , संख्याकानां चामतो गतिरितिन्यायेन चतुःषष्टिपरिमित स्त्रीणां भार्याणां सहस्र सइखसंख्यां विहाय त्यक्त्वा व्रतं आत्तं ग्रहीतं, त्वा मन्तरेण त्वद् विना पनिताः त्रिपस्तदेवो जलं तेन भृतं पूर्ण अंबुनां जलानां निधि समुदं भुजाभ्यां बाहुभ्याम् तरितुं तत् अन्यस्तदन्यः को वा किल निबयेऽलं समर्थः ? न कोऽपीत्यर्थः॥४॥ आदाय नाथ ! चरणं त्रिजगत्पिता त्वं, मोहाधिमत्तनुमतोऽपि चिकित्ससे स्म । चित्रं न तत्र गदिनो हि पितेव वैद्य, नाभ्येति किं निजशिशोः परिपालनार्थं ? ॥५॥ आदायेति । हे नाय ! स्वामिन् ! त्वं पितेव चरणमादाय चारित्रं हित्वा मोहेनाधिमद मानेनाधिष्ठिता तनु बेहो यस्य तस्यापि मोहरहित प्राणिन एव चिकित्सा क्रियत इति, नापि तु मोहव्याप्तदेहस्थापीत्यप्यर्थः चिकित्ससे स्म । मोहात्मकरोगपरीक्षां करोपि यत् तत्र कार्ये चित्रमावर्य न कुतो नाचर्य ? तत्राह यतस्त्वं त्रिजगतां पिता जनकर, पित्रा रोगिणो बालकस्य रोगपरीक्षाकार्यैव हि यस्मात् पिता, गदो रोग अस्यास्तीति गदीतस्य निजधासौ शिशुध तस्य.स्वबालकस्य परितः समन्तात् पालनायेति परिपालनार्थ रक्षणार्थ बेचं नाभ्येति न प्रामाति किं अपि तु मामोत्येव, त्वं सर्वजगत्पिताऽतस्त्वया मोहवतां चिकित्साकार्येव तत्रावय किमिति भावार्थः ॥ ५॥ For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy