________________
Shr
a
na Kendre
Acharye Sherilassagers
Gyanmandir
अशोकेति । अशोकच अशोकक्षच दिव्यध्वनयश्च दिव्यगीतानि च पुष्पाणि च कुसुमानि च चामरे च धालण्यजने च भातपत्रं चत्रं च सनं च दुन्दुभिव गर्भ च धर्मचक्रं च एतेषां समाहारे नपुंसकं, अदोऽष्टकं एतनया य ' ते तव मतिहाररूपकं बारपाल रूपकं सत् सदा सततं समीपं समीपभाग सेवते ॥ ३२ ॥
- पुरातनं कर्म मया व्यधायि यद्, विपदशाऽदायि भवेऽत्र ये न मे।
अपाचरीकृद् युपकारचेतसा, शिरोमणिस्तजिन ! वावदीमि किम् ? ॥३३॥ पुरातनेति । पुरातनं माचीनं कर्म मया यद् व्यधायि अकारि येन कर्मणा मे मह्यं विपदः दशा विपदशा आपरशा अत्र भवे अस्मिन् जन्यनि अदायि अदापि, जिन ! तीर्थे घर ! तत्कर्म अपाचरमपगतं करोतीति अपाचरीकत क्षयकृत, दि पाद पूत्यर्य, उपकारे चित्तो वेषां उपकारकृमित्ताना, शिरसां मणिः शिरोमणिः शिरोरत्नं वावदीमि, कि अहं दुःखदायिकर्मक्षयकत् च उपकारिणतषिरोरत्नमिति, न्यवहारविषयो भविष्यामि किं पार्थनेयं ॥३३॥
रसातले कुण्डलिलोकवासिना, सुरालये नाकसदां क्षितौ नृणाम् ।
स्वकीयभार्याजनसंयुतेर्गुणैः, प्रगीयते ते गुणराशिरन्वहत् ॥३४॥ रसातलेति । रसायाः भूम्याः तलं तस्मिन् पाताले, कुण्डलिनां नागानां छोकः तस्मिन्वसन्तीति कुण्डलिकोकवासिनस्तषों नागलोकनिवासिना, स्वस्येमे स्वकीया भार्या च जनाश्च भार्याजना स्वकीयाच ते भाजनाश्च तैः संयुक्तास्तैः स्वकीयस्त्रीकिकारादि
For Private And Personal use only