SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shr a na Kendre Acharye Sherilassagers Gyanmandir अशोकेति । अशोकच अशोकक्षच दिव्यध्वनयश्च दिव्यगीतानि च पुष्पाणि च कुसुमानि च चामरे च धालण्यजने च भातपत्रं चत्रं च सनं च दुन्दुभिव गर्भ च धर्मचक्रं च एतेषां समाहारे नपुंसकं, अदोऽष्टकं एतनया य ' ते तव मतिहाररूपकं बारपाल रूपकं सत् सदा सततं समीपं समीपभाग सेवते ॥ ३२ ॥ - पुरातनं कर्म मया व्यधायि यद्, विपदशाऽदायि भवेऽत्र ये न मे। अपाचरीकृद् युपकारचेतसा, शिरोमणिस्तजिन ! वावदीमि किम् ? ॥३३॥ पुरातनेति । पुरातनं माचीनं कर्म मया यद् व्यधायि अकारि येन कर्मणा मे मह्यं विपदः दशा विपदशा आपरशा अत्र भवे अस्मिन् जन्यनि अदायि अदापि, जिन ! तीर्थे घर ! तत्कर्म अपाचरमपगतं करोतीति अपाचरीकत क्षयकृत, दि पाद पूत्यर्य, उपकारे चित्तो वेषां उपकारकृमित्ताना, शिरसां मणिः शिरोमणिः शिरोरत्नं वावदीमि, कि अहं दुःखदायिकर्मक्षयकत् च उपकारिणतषिरोरत्नमिति, न्यवहारविषयो भविष्यामि किं पार्थनेयं ॥३३॥ रसातले कुण्डलिलोकवासिना, सुरालये नाकसदां क्षितौ नृणाम् । स्वकीयभार्याजनसंयुतेर्गुणैः, प्रगीयते ते गुणराशिरन्वहत् ॥३४॥ रसातलेति । रसायाः भूम्याः तलं तस्मिन् पाताले, कुण्डलिनां नागानां छोकः तस्मिन्वसन्तीति कुण्डलिकोकवासिनस्तषों नागलोकनिवासिना, स्वस्येमे स्वकीया भार्या च जनाश्च भार्याजना स्वकीयाच ते भाजनाश्च तैः संयुक्तास्तैः स्वकीयस्त्रीकिकारादि For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy