________________
Shn Mahavir Jain Aradhana Kendra
www.b
org
Acharya Shri Kailassagersuri Gyanmandir
पा
शान्विनाथ
चाबनतो.
॥१८॥
नेति । यतः पात्रेषु दानं पात्रदानं योग्याय दान शुभामा पुण्यानां निदानं कारण, तस्मात् येन पुरुषेण ते तब प्रशस्त सुन्दरं भोक्तुं योग्य भोज्यं अनादि न प्रदत् नापित, अन्य दाभिनं ते पुरुष धन्य धन्यवावादयुक्तं च बदन्यं दातारं च यस्त्वं दानपात्रीभूतान मन्ये स देवः मे एक आधारोऽस्तु ॥ १६ ॥
॥ऋषभस्तुतिः समाप्ता॥ अमादीकिलादिस्वनेकान्तवादी, यदायं तु तीर्थेषु मध्ये त्रिलोके ।
सुशात्रुजयाख्यं शुभाख्यं सुभाष्यं, सदा मे तदाधारमेकं सुतीर्थम् ।। १७॥ अवादीति । आदिः प्रथमः एकश्वासौ अन्तश्च एकान्त वदतीति एकान्तकावी, स न भवतीत्यनकान्तवादी, नित्यमेवनित्य, नानित्यमेवनित्यं नायमेकान्तवादः तं न वदति या नियमावनित्यमपि बदति स अनेकान्तवादी, आदितीधर प्रयाणां लोकानां समाहारखिलोंकः तस्मिन् लोकत्रये, तीर्थेषु मध्ये, किल निश्चयेन, यत्तु तीर्थमायं प्रथममबादीदवदव, सुष्टु शत्रवः कामक्रोधादयः जीयन्ते यस्मिन् मुशात्रुज आख्या यस्य तत्सुशार्बुजयाख्यं शाgजयाभिधानं शुभा आख्या यस्य तत् शुभाख्यं शोभनसंझं सुशोभनं भाष्यते उचायो यत् तत्सुभाष्यं तत्सुतीर्थ सुष्टु च तत्तीर्थ च सुतीर्थ सदा सततं एकमद्वितीयं मे ममाधारभूतमस्तु ॥१७॥
सुरीष्यन्तरीकिन्नरीखेचरीभिः, कुमारीसुनारीनृपान्तः पुरीभिः।। जगे यस्य गीतं महार्थं च मित्यिं, सवा मे तवाधारमेकं सुतीर्थम् ॥१८॥
१८
For Private And Personal use only