SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shi Manare Jain Aradhana Kendra www.kobatrm.org Acharyeralassagersuri Genmande शान्तिनाय आदितीपरवंशजातिमन्तरा' मधासौ भरिव महारिस, ते महद मोदयात्रु विजेतुं पराभविक ईशा समर्थ नदिन सत्येन, वसी भीयुगादीवरायै नमः ॥६॥ प्रशस्य पिता यस्य माता कलत्रं, कुलं भ्रातृमित्रे पुरं पुत्रवर्गः। प्रजाविधानं च भूत्यादिलोको, नमः श्रीयुगादीश्वरायेव तस्मै ॥७॥ प्रशस्थमिति । यस्य तीधरस्य पिता व माता जननी कलत्रं भार्या कुल वंशः भ्राता च मित्र व नापिने सादौ पुरं नगरं पुत्राणाम् को पुत्रवर्गः पुत्रसमुदाय: मजा आदिर्यस्मिन् तत् प्रजादि च तत् प्रधानं च प्रमादिपवानं मजादिगुरुपवर्ग: अपात्याविः | च मृत्यः आदिर्यस्मिन्स भृत्यादिवासी लोकच भृत्यादिलोक: किडरकम्नुकिममुखजन: सर्व प्रशंसित योग्य प्रशंसाई प्रचस्प तस्मै श्रीयुगादीवरायच नमः ॥७॥ में कस्यापि तुल्या क्षमा मार्दवं चा-जवं निस्पृहत्वं तपः संयमत्वम् । तथा सत्येशोचे धनं ब्रह्मचर्य, नमः श्री युगादीश्वरायैव तस्मै ॥८॥ नेति। यस्य परापराधसहन क्षमा मार्दवं मृताच आर्जवं सरलता, निर्गता स्पृहा यस्य स निस्पदः तस्य भावः तवं इच्छाराहित्यं तपः तपवरण संयमः योगः सम्यग् यमः इन्द्रियदमनै अस्ति अस्य तस्य भावः तच इन्द्रियदमन, तथा सत्यं च शौचं च सत्यशौचे नृत पावित्र्ये धनं द्रव्य प्रमणि आत्मस्वरूपे चरति संचरतीति ब्रह्मचारी तस्य भावः तचं आत्मस्वरूपज्ञानदर्शनचारित्रात्मकतत्वं, मेथुनामाको वा इमे गुणाः कस्यापि जनस्य तुल्याः समाः न सन्ति, तस्मै श्रीयुगादीचरायैव नमः ॥ ८॥ १६. For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy