________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाथ
निस्वो
॥८॥
त्वत्ताऽन्यवादिनिचयो हि दवीयसोऽपि, भीत्वा प्रणश्यति निरीहविदर्पसिंहात् ।
अश्वेततावनितलासमोभरस्तु, तुङ्गोदयाद्रिशिरसीव सहस्त्ररश्मेः ॥ २९ ॥
स्वत्त इति । निर्गता ईहा तृष्णा यस्मात्सो निरीहः वितृष्णाश्चासौ विगतो निर्गतो दर्पोऽहंकारो यस्मात्सो विदर्पशासौ सिंहब निरीहविदर्पसिंहस्तस्मात् सिंहसदृशपराक्रमवत्वात् सिंह इति व्यवहारः । त्वत्तः त्वत्सकाशात् कथं भूता त्वचः दूरे तिष्ठतीति ? दवीयान्वस्मादवीयसः, दूरे वर्तमानादपि अन्ये परे च ते वादिनी वादक रच तेषां निचयः समूहः भीत्वा भयं प्राप्य, हि निश्चितं प्रणश्यति, विनश्यति, कस्मात्क इच तुंग उमतचासौ उदर्यस्याद्रिः पर्वतश्च तस्य शिरसि वर्तमानात् सहस्रं रक्ष्मय किरणा यस्य तस्मात् सूर्यात् अश्वेतता शाम्यवा रूपवासो अवन्याः भुवस्तला ये तमसा तमिस्राणां भरः समूह इव । यथा भानो ध्वान्त विनश्यति, तथा त्वत्ता वादिनः प्रणश्यन्तीति भावः। तु पादपूरणार्थ ॥ २९॥
अंश्रियं सुरवरा अवमन्य नाकं, संसार कृच्छू भिदुरं निवसन्ति नित्यम् । नानांघ्रिपीटसुमनोरचिता भाग-मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ ३०॥
अनियमिनि । सुरेष देयेषु वराः श्रेष्ठाः नाकं स्वर्ग अवमन्य तिरस्कृत्य संसारस्य कृच्छू कष्टं भिनतीति भिदुरं मेदकं तत् नाना अनेका अंध्रयो पादाः यस्य तत् नानानि च तत्पी च पादासनं च तस्मिन्मुमनोभिः पुष्पः रचितः भंगियुक्त कृतः अग्रभाग पूर्वदेशी यस्य तत् ते अंघियं उमतं पुरगिरेः सुवर्णाचकस्य तटमिव निवसन्ति चासं उरम्ति ।। ३०॥
For Private And Personal use only