SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Malviain Aradhana Kendra आचाररत ॥ ४७ ॥ ereisen www.kobatirth.org Acharya Shri Kailashsaga Syanmandir ॥ ॥ अथगायत्रीतर्पणम् । नागदेवाहिकेप्रयोगपारिजातेच — आचम्यप्राणानायम्यगायत्रीतर्पणं करिष्यइतिसंकल्प्य तत्स वितुरितिसवितारमावाह्य गायत्रींषडंगेषुविन्यस्यभूः पुरुषमृग्वेदायनमस्तर्पयामि । भुवः पुरुषंयजुर्वेदायनमस्तर्पयामि । स्वः पुरुषंसामवेदायन मस्तर्पयामि । महः पुरुषमथर्ववेदायनमस्तर्पयामि । जनः पुरुषमितिहासपुराणेभ्योनमस्तर्पयामि । तपः पुरुषंसर्वागमाय नमस्तर्पयामि । सत्यं सर्वलोकायनमस्तर्पयामि । भुर्भुवः स्वः पुरुषंमंडलांतर्गतंसवितारंतर्पयामि । सवित्रेइतिकेचित् । भूः एकपदांगायत्रींतर्पयामि । भुवः द्विपदांगा यत्रींतर्पयामि । खः त्रिपदांगायत्रींतर्पयामि । भूर्भुवःस्वः चतुष्पदांगायत्रींतर्पयामि । उषसेनमस्तर्पयामि । गायत्रींनमस्तर्पयामि । सावित्रीं नमस्तर्पयामि । सरस्वतींनमस्तर्पयामि । वेदमातरंनमस्तर्पयामि । सत्कृतिंन मस्तर्पयामि । सांकृतिमित्यपरे । पृथिवींनमस्तर्पयामि । कौ शिकींनमस्तर्पयामि । जयांनमस्तर्पयामि । अपराजितांनमस्तर्पयामि । सहस्रमूर्तिनमस्तर्पयामि । अनंतमूर्तिनमस्तर्पयामीति । कृष्णभट्टीये प्येवम् । श्रीशक्त्यैनमस्तर्पयामीतिकृष्णभट्टः । तन्न | मंत्रैरेभिस्तुयोनित्यं चतुर्विंशतिसंमितैः । गायत्रींतर्पयेत्तेनतर्पितंस्याच्चराचरमिति गायत्रीकल्पविरोधात् । तत्रैव - अनेनविधिनाकुर्यात्प्रातःकालेचतर्पणम् । मध्याह्वेचैवसायंचमंत्रैरेतैश्चतर्पणम् । अथगायत्रीपुरश्चरणम् । तत्रकाम्ये जपेभक्ष्यमुक्तमाचारादर्शे — शाकया वकभैक्ष्याणिपयोमूलफलानिच । दधिसर्पिस्तथाह्यापः प्रशस्तं द्युत्तरोत्तरम् । चरमोह्युपवासश्च भक्ष्यं तमयाचितम् । विशशृंगाटशालूक हविष्यान्नानियानितु । एतान्यनुव्रतान्याहुः शस्तानिजपक |र्मणि । शाकादिविकल्पेपिभक्ष्यविशेषेणजपारं भेएकादश्युपवासोपिनेतिहरिहरः । तन्न । अस्यरागप्राप्तभक्ष्य नियामकत्वेनोपवासाबाधक | त्वात् । शारदातिलके — व्याहृतित्रयसंयुक्तांगायत्रींदीक्षितोजपेत् । तत्वलक्षविधानेनभिक्षाशीविजितेंद्रियः । तत्त्वानिचतुर्विंशतिः । क्षीरौदनतिलादूर्वाः क्षीरद्रुमसमिद्वराः । पृथक्सहस्रत्रितयंजुहुयान्मंत्रसिद्धये । तर्पणादिततः कृत्वागुरुंसंतोष्ययत्नतः । प्रयोगानाचरेद्विद्वांस्त For Private And Personal गायत्रीपु ॥ ४७ ॥
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy