SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - Caeeeeeeee देशंभवरिति । पारिजातेगायत्रीरहस्ये-तत्सवितुर्ब्रह्मात्मनेसावित्रीशक्तिरंगुष्ठाभ्यांनमः । वरेण्यंविष्ण्वात्मनेलक्ष्मीशक्तिस्तर्जनीभ्यां नमः । भोंदेवस्यशिवात्मनेगौरीशक्तिमध्यमाभ्यांनमः । धीमहिपरमात्मनेज्ञानशक्तिरनामिकाभ्यांनमः । धियोयोनःनिरंजनात्मनेईषणाश तिःकनिष्ठिकाभ्यांनमः । प्रचोदयान्निरासात्मनेमायाशक्तिःकरतलकरपृष्ठाभ्यांनमः । तत्सवितुर्ब्रह्मात्मनेसावित्रीशक्तिहृदयायनमः । वरेण्यं विष्ण्वात्मनलक्ष्मीशक्तिःशिरसेस्वाहा । भर्गोदेवस्यरुद्रात्मनेगौरीशक्तिःशिखायैवषट् । धीमहिपरमात्मनेज्ञानशक्तिःकवचायहम् । धियोयोनः निरंजनात्मनेईषणाशक्तिर्नेत्रत्रयायवौषट् । प्रचोदयान्निरासात्मनेमायाशक्तिरस्वायफद इतिषडंगः । चंद्रिकायांब्रह्मकल्पेऽक्षरन्यास उक्तः–तकारंविन्यसेत्स्वांगेपादांगुष्ठद्वयेद्विजः । सकारंगुल्फदेशेतुविकारंजंघयोर्यसेत् । जान्वोस्तुकारंविन्यस्यवकारंचोरुदेशके । रेकारवि न्यसेद् णकारंवृषणेन्यसेत् । कटिदेशेयकारंतुभकारनाभिमंडले । गोकारंजठरेयोगीदेकारंस्तनयोयसेत् । वकारंहृदिविन्यस्यस्यकारकंठएवतु । धीकारमास्येविन्यस्यमकारंतालुकेन्यसेत् । हिकारनासिकाग्रेतुधिकारनयनद्वये । भ्रुवोर्मध्येतुयोकारंललाटेतुद्वितीयकम् । पूर्वाननेतुनः कारंप्रकारंदक्षिणानने । उत्तरास्सेतुचोकारंदकारंपश्चिमानने । विन्यसेन्मूर्नियाकारंसर्वव्यापिनमीश्वरम् । अथपदन्यासः-ततपादांगुष्ठाभ्यां नमः । सवितुर्जघाभ्यां । वरेण्यंकटिभ्यां । भर्गोनाभ्यै । देवस्यहृदयाय । धीमहिकंठाय । धियोमुखाय । योचक्षुा । नाललाटाय । प्रचोदयात्मू: । अथपादन्यासः-प्रथमपादस्यऋग्वेदऋषिःत्रिष्टुप्छंदःब्रह्मादेवताभूस्तत्सवितुर्वरेण्यंपादयोर्ब्रह्मणेनमः । द्वितीयपादस्य यजुर्वेदऋषिःअनुष्टुप्छंदःरुद्रोदेवताभुवोभर्गोदेवस्यधीमहिहृदयेरुद्रायनमः । तृतीयपादस्यसामवेदऋषिः जगतीछंदःविष्णुर्देवतास्वर्धियोयो नःप्रचोदयात्ललाटेविष्णवेनमः । तुरीयपादस्यविमलऋषिः परमात्मादेवतागायत्रीछंदःपरोरजसेसावदोंब्रह्मरंधेपरमात्मनेनमः । अक्षरदे वताब्राह्मे-आग्नेयंप्रथमवायव्यं द्वितीयंतृतीयंसौर्यचतुथैवैद्युतपंचमवारुणंषष्ठसप्तमंबार्हस्पत्यमष्टमंपार्जन्यनवममैद्रंदशमंगांधर्वपौष्णमेकादशं भा०र०८ For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy