SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahayain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कादौ शंखः उपस्पृशेत्ततः पश्चान्मंत्रेणानेनमंत्रवित् । अंतश्चरसि भूतेषुगुहायांविश्वतोमुखः । त्वंयज्ञस्त्वंवषद्र कारआपोज्योतीरसोमृतम् ॥ ॥ अथसूर्यार्घः । कौर्मे— कारव्याहृतियुतांगायत्रीं वेदमातरम् । जवाजलांजलिंदद्याद्भास्करंप्रतितन्मनाः । अंजलयस्त्रयः । कराभ्यां तोयमादायगायत्र्याचाभिमंत्रितम् । आदित्याभिमुखस्तिष्ठंस्त्रिरूर्ध्वसंध्ययोः क्षिपेदितित्र्यासोक्तेः । अतएवकेवलगायत्र्यार्घ्यत्रयंनव्याहृतियु तया । तदुहवाएतेब्रह्मवादिनःपूर्वाभिमुखाः संध्यायांगायत्र्याभिमंत्रिता अपऊर्ध्वं विक्षिपंत्युद्यतमस्तंयंतमादित्यमिति तैत्तिरीयारण्यकात् । | अतएवचतुर्थार्घंतुगायत्र्यादद्याद्व्याहृतिसंयुतमितिप्रायश्चित्तार्घ्यविशेषः। कौर्मेतुकात्यायनपरमिदमित्युक्तम् । उत्थायार्कप्रतिप्रोहेत्रिकेणांजलिमं भसाइतिकात्यायनस्मृतेः । त्रिकं प्रणवव्याहृतित्रयगायत्र्यः । संध्याकल्पे आश्वलायनः – सकृन्मंत्रेणद्विस्तूष्णीमर्घ्यदद्याद्विचक्षणः । | मनुः - परंनम्रः प्रभातेस्यान्मध्याह्नेतुऋजुः स्थितः । द्विजोऽधैप्रक्षिपेद्देव्यासायंचोपविशन्भुवि । प्रातर्माध्याह्निकींसंध्यां तिष्ठन्नेवसमर्पयेत् । उप | विश्यतुसायाह्नेजलेत्वयैननिक्षिपेत् । यत्तुवसिष्ठः - उपविश्यचयच्चार्घ्यं सर्वैतन्निष्फलंभवेदिति तत्सायंसंध्याभिन्नपरम् । कश्यपः - त्रिंशत्कोव्योमहावीर्यामंदेहानामराक्षसाः । कृष्णातिदारुणाघोराःसूर्यमिच्छंतिखादितुम् । ततो देवगणाः सर्वेऋषयश्चतपोधनाः । उपासतेत दासंध्यांप्रक्षिपंत्युदकांजलिम् । दांतेतेन तेदैत्यावज्रीभूतेनवारिणा । अर्घ्यकालः काशीखंडे --- अर्धोदयास्तसमयेतस्मादर्योदकंक्षिपेत् । कौर्ममार्कडेययोस्तु-जस्वाजलांजलिंदद्याद्भास्करंप्रतितन्मनाः । सावित्रींप्रजपेद्विद्वान्प्राङ्मुखः प्रयतः शुचिः । अथोपतिष्ठेदादित्यमुदयंतं समाहितइत्युक्तम् । देवजानीयेप्येवम् । चंद्रिकायामपि गायत्री पोत्तरमुपस्थानमुक्तम् । नच आदित्याभिमुखस्तिष्ठंस्त्रिरूर्ध्वसंध्ययोः क्षिपेदितिव्यासोक्तेःसूर्योदयोत्तरमर्घ्यदानमितिवाच्यम् । तस्याआदित्यदिगभिमुखत्वार्थत्वात् । यत्तूपस्थानोत्तरं जपउक्तः सशाखांतरपरः । | शौनकः – असावादित्यमंत्रेणप्रदक्षिणमतः परं । अपःस्पृष्ट्वादक्षिणेतुपश्चाद्देवान्विसर्जयेत् । प्रदक्षिणोत्तरंजलंस्पृशेत् । सायंमंत्रवदाचम्यप्रोक्ष्य For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy