________________
Shri Mahuvat Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagi
yanmandir
भाचाररत्नं
मितिक्कचित्पाठः । घटोदकंघटस्फोटप्रेतकुंभोदकम् । स्मृतिसारे-अजारजःखररजस्तथासंमार्जनीरजः । दीपमंचकयोश्छायाहंतिपुण्यदि IS परिभाषा. वाकृतम् ॥ ॥हारीतः–समित्पुण्यकुशादीनिश्रोत्रियःस्वयमाहरेत् । शूद्रानीतैःक्रयक्रीतैःकर्मकुर्वन्नजत्यधः । अत्रशूद्रानीतैःक्रयकीतै| | रितिसामानाधिकरण्येनसंबंधः । अन्यथावतनदानेनक्रयत्वाविशेषादारामादेःखयमपिपुष्पाद्याहरणेदोषापत्तेः । कुशष्वप्यवम् । अतोद्विजे भ्यःकुशक्रयेनदोषः । वयमितिशक्तपरम् । तेनैवनियमसिद्धौशूद्राहृतनिषेधानुपपत्तेः । तेनखाशक्तौशिष्यपुत्राद्याहरणेप्यदोषः । श्राद्धहे माद्रौ-जपेहोमेतथादानेखाध्यायेपितृकर्मणि । तत्सर्वनश्यतिक्षिप्रमूर्ध्वपुंडूंविनाकृतम् । स्कांदेकार्तिकमाहात्म्ये-अधौतेनतुवस्त्रे णनित्यांनैमित्तिकी क्रियाम् । कुर्वन्फलंनचाप्नोतिदत्तंभवतिनिष्फलम् । चंद्रिकायांयमः-अभ्युक्षेत्तुप्रयत्नेनप्रातरात्र्युषितोगृहम् । मध्याह्ने चैवसायंचनचानभ्युक्षितेयजेत् । तत्रैवप्रचेताः-वैश्वानरेणयत्किचित्कुरुतेप्रोक्षणंद्विजः । गंगातोयसमंसर्वप्रवदंतिमनीषिणः। भारतेसर्वाणियेषांगांगेयस्तोयैःकार्याणिदेहिनाम् । गांत्यक्त्वामानवाविप्रदिवितिष्ठंतितेजनाः। मार्कडेये-दीपभांडमयीछायाविभीतककुरंटजा । वर्जनीयासदापुत्रयदिजीवितुमिच्छसि । अधोवस्त्रेणयोवायुकुरुतेशिरसिद्विज । स्थालेनचर्मशूर्पाभ्यांसुकृतंतस्यनश्यति । भारते-रक्तंमाल्यं नधार्यस्याच्छुक्लंधार्यतुपंडितैः । वर्जयित्वातुकमलंतथाकुवलयंप्रभो । रक्तंशिरसिधार्यतुतथावानेयमित्यपि । कांचनीयापियामालानसादुष्यतिक हिचित् ॥ ॥ अग्निपुराणे-प्रचारेमैथुनेचैवप्रस्रावेदंतधावने । स्नानेभोजनकालेचषट्सुमौनसमाचरेत् । प्रचारःपुरीपोत्सर्गः । प्रस्रावो मूत्रोत्सर्गः । अत्रविशेषोवक्ष्यते । नागदेवाहिकेंगिरा:-संध्ययोरुभयोर्जप्येभोजनेदंतधावने । पितृकार्येचदैवेचनानेमूत्रपुरीषयोः । गुरूणांसंनिधौदानेयागेचैवविशेषतः । एषुमौनसमातिष्ठन्वर्गमाप्नोतिमानवः । चंद्रोदयेयोगीश्वरः-यदिवाग्यमलोपःस्याजपादिषुकथं
॥५॥ १ वैश्वानरोअजीजनदित्यृक् ।
जनक
For Private And Personal