________________
Shri Martin Aradhana Kendra
Acharya Shri Kailashsa Riyamandir
www.kobatirth.org
| कुक्षौतुतद्भुजेमधुसूदनम् । त्रिविक्रमंकर्णमूलेवामकुक्षौतुवामनम् । श्रीधरंचहृषीकेशवामयो हुकर्णयोः । पद्मनाभंपृष्ठदेशेककुद्दामोदरंस्मरेत्। वासुदेवंस्मरेन्मूर्जितिलकंधारयेत्क्रमात् । केशवादिमंत्राश्चतुर्थीनमोताद्रष्टव्याः । तिलकलापनक्रमोप्ययमितिप्रयोगपारिजातः । आश्व लायन:-मूर्ध्निललाटेनाभौचहृदयेकंठकूपके । पार्चेबाह्वोःपरगलेदक्षसव्येचपश्चिमे । स्तनयोर्मूर्तिमंत्रैश्चस्थानेष्वेष्विंद्रदिअखः । तत्रैवसंकर्षणादिभिःकृष्णेशुक्लेचेत्केशवादिभिः । कृष्णभट्टीयेप्येवम् । पंचायतनसारेपा –एवंद्वादशपुंड्राणिब्राह्मणःसततंचरेत् । चत्वा | रिभूभृतांप्रोक्तंपुंड्राणिद्वेविशांस्मृते । एकंपुडुचनारीणांशूद्राणांचविधीयते । ललाटेहृदिवाबाह्रोश्चतुःपुंड्राणिधारयेत् । ललाटेहृदयेद्वेतुभाले त्वेकंविधीयते । मदनपारिजातेब्रह्मांडे-श्यामंशांतिकरप्रोक्तंरक्तंवश्यकम्तथा । श्रीकरंपीतमित्याहुःश्वेतंमोक्षप्रदायकम् | श्याममृगम
दादेः । रक्तसिंदूरादेः। पीतंगोरोचनादेः । हारीतः-अभ्यंगेसूतकेचैवविवाहेपुत्रजन्मनि । मांगल्येषुचसर्वेषुनधार्यगोपिचंदनम्। श्राद्धदी। पिकलिकायांविष्णुः-ऊर्ध्वपुंइंद्विजातीनामग्निहोत्रसमोविधिः । श्राद्धकालेतुसंप्राप्तकर्ताभोक्ताचवर्जयेत् । तत्रैवनारायणः-ऊर्ध्वपुंडू | त्रिपुंडूवाचंद्राकारमथापिवा । श्राद्धकर्तानकुतियावपिंडान्ननिर्वपेत् । विश्वादशेप्येवम् । श्राद्धदिनेतिलकनिषेधः प्रातःसंध्यावंदनादाव पीतिश्राद्धकाशिका। तन्न । वर्जयेत्तिलकंभालेश्राद्धकालेकदाचनेतिसत्यव्रतोक्तेः। यत्तुपराशरः-ऊवंचतिलकंकुर्याइवेपित्र्येचकर्म णीति तत्तर्पणादिपरम् । यत्तु-ऊर्ध्वंचतिलकुंकुर्यान्नकुर्याचत्रिपुंड्रकम् । निराशाःपितरोयांतिदृष्ट्वाचैवत्रिपुंड्रकमितिवृद्धपराशरेण श्राद्धेऊर्ध्वपुंडूभवतीत्युक्तम् तद्भोक्तपरं नकर्तृपरमितिपृथ्वीचंद्रः । निष्कर्षस्तुशिष्टाचाराद्यवस्था । ऊर्ध्वपुंडूंचतुलसीश्राद्धेनेच्छंतिकेचन । वृद्धाचारःपरिग्राह्यस्तस्माच्छ्योर्थिभिनरैरितिबृहन्नारदीयात् । आचारतिलके-नचोर्वधारयेद्भस्ममृदंतिर्यङ्नधारयेत् । चंदनागरु कस्तूरीकुंकुमानियथेच्छया । स्मृतिरत्नावल्यां-ब्राह्मणानांनृपाणांचभस्ममिश्रंचचंदनम् । नेत्रयुग्मप्रमाणंतुत्रिपुंड्रंधारयेद्विजः । मध्यमा
For Private And Personal